Occurrences

Mahābhārata
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 12, 56, 11.2 nirucyamānānniyato yaccānyad abhivāñchasi //
MBh, 12, 59, 9.2 rakṣatyapi ca loko 'sya prasādam abhivāñchati //
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
Kirātārjunīya
Kir, 2, 54.2 svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ //
Kir, 12, 30.2 prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 8.1 ato 'bhivāñchatā kīrtiṃ stheyasīm ā bhuvaḥ sthiteḥ /
KāvyAl, 2, 1.1 mādhuryamabhivāñchantaḥ prasādaṃ ca sumedhasaḥ /
Kūrmapurāṇa
KūPur, 1, 25, 45.2 visarjayāmāsa harirdattvā tadabhivāñchitān //
Matsyapurāṇa
MPur, 102, 25.2 te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati //
Tantrākhyāyikā
TAkhy, 2, 289.1 tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi //
Viṣṇupurāṇa
ViPur, 1, 11, 7.3 uttamottamam aprāpyam aviveko 'bhivāñchasi //
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 5, 24, 2.1 yathābhivāñchitāndivyānlokāngaccha nareśvara /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 20.1 varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam /
Bhāratamañjarī
BhāMañj, 7, 44.2 ete māmabhivāñchanti yoddhuṃ saṃgharṣaśālinaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 7.2 pitṝṇāṃ vacanāttena yatkartumabhivāñchitam //
Hitopadeśa
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Kathāsaritsāgara
KSS, 3, 2, 2.2 abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām //
KSS, 4, 2, 41.1 tā apyanyopamardena manasvī ko 'bhivāñchati /
Ānandakanda
ĀK, 1, 12, 64.1 pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
Haribhaktivilāsa
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 194, 7.2 prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 50.2 ātreyānapi rājendra vṛṇudhvamabhivāñchitam //