Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 57.58 adriketyabhivikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 61, 8.2 druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ //
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 38.2 krātha ityabhivikhyātaḥ so 'bhavan manujādhipaḥ //
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 43.2 daṇḍa ityabhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau //
MBh, 1, 61, 86.9 so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān /
MBh, 1, 61, 89.2 karṇa ityabhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ /
MBh, 1, 89, 43.1 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam /
MBh, 1, 114, 54.2 umlocetyabhivikhyātā pramloceti ca tā daśa /
MBh, 5, 108, 2.2 paścimetyabhivikhyātā dig iyaṃ dvijasattama //
MBh, 5, 116, 20.2 śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ //
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 12, 186, 2.3 asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ //
MBh, 12, 331, 44.2 teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam //
MBh, 12, 336, 42.2 jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ //
MBh, 13, 2, 11.2 durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ //
MBh, 13, 6, 31.2 aila ityabhivikhyātaḥ svargaṃ prāpto mahīpatiḥ //