Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 47, 3.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 18.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Ay, 3, 1.1 teṣām añjalipadmāni pragṛhītāni sarvaśaḥ /
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 13, 7.3 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā //
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ay, 54, 15.2 adyāpi caraṇau tasyāḥ padmakośasamaprabhau //
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 92, 5.2 bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati //
Rām, Ay, 96, 22.1 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 14, 11.1 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 14, 22.2 snātvā padmāni cādāya saphalaḥ punar āgataḥ //
Rām, Ār, 15, 29.1 padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 40, 13.2 raktapadmotpalamukha indranīlotpalaśravāḥ //
Rām, Ār, 43, 23.1 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam /
Rām, Ār, 44, 12.1 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm /
Rām, Ār, 44, 14.1 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
Rām, Ār, 47, 16.1 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
Rām, Ār, 50, 15.2 padmapattrāṇi vaidehyā abhyakīryanta rāvaṇam //
Rām, Ār, 50, 22.1 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā /
Rām, Ār, 53, 30.2 vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam //
Rām, Ār, 60, 1.3 api godāvarīṃ sītā padmāny ānayituṃ gatā //
Rām, Ār, 69, 11.2 padmagandhi śivaṃ vāri sukhaśītam anāmayam //
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Ār, 71, 18.1 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ /
Rām, Ār, 71, 19.1 aravindotpalavatīṃ padmasaugandhikāyutām /
Rām, Ki, 1, 1.1 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām /
Rām, Ki, 1, 22.2 śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā //
Rām, Ki, 1, 28.1 eṣā prasannasalilā padmanīlotpalāyatā /
Rām, Ki, 1, 30.1 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate /
Rām, Ki, 1, 31.1 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ /
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 3, 10.1 padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau /
Rām, Ki, 13, 7.1 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ /
Rām, Ki, 15, 4.2 bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ //
Rām, Ki, 29, 21.1 atha padmapalāśākṣīṃ maithilīm anucintayan /
Rām, Ki, 32, 7.1 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām /
Rām, Ki, 36, 4.2 padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ //
Rām, Ki, 38, 13.2 padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ //
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 38, 25.1 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca /
Rām, Ki, 39, 40.1 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ /
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 50, 7.1 kāñcanāni ca padmāni jātāni vimale jale /
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Rām, Su, 2, 12.1 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ /
Rām, Su, 2, 14.2 parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām //
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 7, 32.2 niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat //
Rām, Su, 7, 33.2 apaśyat padmagandhīni vadanāni suyoṣitām //
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 7, 35.1 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ /
Rām, Su, 11, 13.1 sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam /
Rām, Su, 11, 68.1 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam /
Rām, Su, 12, 24.1 phullapadmotpalavanāścakravākopakūjitāḥ /
Rām, Su, 13, 4.1 kāñcanotpalapadmābhir vāpībhir upaśobhitām /
Rām, Su, 13, 28.2 sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā //
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Rām, Su, 27, 2.2 prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram //
Rām, Su, 31, 2.1 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī /
Rām, Su, 33, 19.2 daśapadmo daśabṛhat tribhir vyāpto dviśuklavān /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Su, 35, 41.2 padmapatraviśālākṣī mārutasyaurasaṃ sutam //
Rām, Su, 46, 15.1 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ /
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 10, 6.1 śrūyante hastibhir gītāḥ ślokāḥ padmavane kvacit /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 17, 14.1 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ /
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 27, 8.1 ānīya ca vanāt sītāṃ padmahīnām iva śriyam /
Rām, Yu, 38, 6.1 imāni khalu padmāni pādayor yaiḥ kila striyaḥ /
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 46, 29.2 yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ //
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 70, 12.1 asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ /
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Yu, 109, 3.1 alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ /
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Yu, 115, 41.2 ākośānīva padmāni dadarśa bharatāgrajaḥ //
Rām, Utt, 5, 37.2 bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā //
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 15, 12.2 śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ //
Rām, Utt, 15, 28.1 tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ /
Rām, Utt, 26, 14.1 tavānanarasasyādya padmotpalasugandhinaḥ /
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 41, 8.1 phullapadmotpalavanāścakravākopaśobhitāḥ /
Rām, Utt, 43, 15.2 hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 68, 4.2 padmotpalasamākīrṇaṃ samatikrāntaśaivalam //
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Rām, Utt, 94, 7.1 padme divyārkasaṃkāśe nābhyām utpādya mām api /