Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 10.2 ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā //
ĀK, 1, 2, 110.2 hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet //
ĀK, 1, 2, 123.1 pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
ĀK, 1, 2, 259.1 hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam /
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 1, 14, 19.2 kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti //
ĀK, 1, 19, 128.2 mṛṇālapadmakalhārotpalapallavanirmite //
ĀK, 1, 20, 19.2 padmapatram ivāmbhobhir nirliptahṛdayo bhavet //
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 59.2 ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam //
ĀK, 1, 20, 60.1 ājñācakraṃ dvayadalaṃ padmahastavirājitam /
ĀK, 1, 23, 547.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
ĀK, 1, 26, 114.1 vṛntākamūṣāyugalaṃ padmavartalohena kārayet /
ĀK, 2, 1, 323.1 padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /
ĀK, 2, 1, 324.1 vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ /
ĀK, 2, 9, 50.1 yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /