Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 1, 888.1 tāstasya padmavadanāḥ śiñjānamaṇimekhalāḥ /
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
BhāMañj, 1, 1045.1 ayaṃ padmapalāśākṣaḥ kṛṣṇaḥ keśinisūdanaḥ /
BhāMañj, 5, 10.2 ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet //
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 6, 423.2 raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva //
BhāMañj, 7, 253.2 kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ //
BhāMañj, 7, 270.1 mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
BhāMañj, 7, 282.2 babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ //
BhāMañj, 7, 352.1 śarairvivarmaṇāṃ teṣāṃ padmagarbhanibhāni saḥ /
BhāMañj, 7, 623.2 kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 13, 231.2 yoganidrātmane nābhipadmodbhūtajagatsṛje //
BhāMañj, 13, 777.1 pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
BhāMañj, 19, 33.2 padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ //