Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 3, 1, 1, 2.0 pṛthivī pūrvarūpaṃ dyaur uttararūpaṃ vāyuḥ saṃhiteti māṇḍūkeya ākāśaḥ saṃhitety asya mākṣavyo vedayāṃcakre //
Atharvaveda (Paippalāda)
AVP, 4, 40, 4.2 ṛṣir brahmabhya āgrayaṇaṃ ni vedayatu kaśyapaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 3.1 evāsmai vaco vedayante //
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 7.1 athāsmā āsanam iti vedayate //
BhārGS, 2, 23, 10.1 athāsmai pādyam iti vedayate //
BhārGS, 2, 24, 1.1 athāsmā arghyamiti vedayate //
BhārGS, 2, 24, 3.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 24, 9.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 3, 12, 10.1 prakṣālitapāṇipādādhiśrayīta śṛtaṃ vedayīta //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 9.3 tvacā hi sparśān vedayate /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
Chāndogyopaniṣad
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
Gobhilagṛhyasūtra
GobhGS, 1, 9, 3.0 brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante //
GobhGS, 4, 10, 5.0 viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran //
Kauśikasūtra
KauśS, 11, 4, 33.0 gāṃ vedayante //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 14.0 yam etam āditye puruṣaṃ vedayante //
Khādiragṛhyasūtra
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
Taittirīyasaṃhitā
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
TS, 3, 1, 4, 1.2 tasmai prati pra vedaya cikitvāṁ anu manyatām //
Āpastambadharmasūtra
ĀpDhS, 2, 18, 18.0 śrāddhena hi tṛptiṃ vedayante pitaraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 10.1 tad ācāryāya vedayīta //
ĀśvGS, 1, 22, 12.1 astamite brahmaudanam anupravacanīyaṃ śrapayitvācāryāya vedayīta //
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 30.1 ācāntodakāya gāṃ vedayante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
Ṛgveda
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
Arthaśāstra
ArthaŚ, 1, 17, 40.1 virāgaṃ vedayeyuḥ //
Avadānaśataka
AvŚat, 10, 4.4 tatas te rājñe iti veditavantaḥ /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
Carakasaṃhitā
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Lalitavistara
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
Mahābhārata
MBh, 1, 44, 1.2 gatamātraṃ tu bhartāraṃ jaratkārur avedayat /
MBh, 1, 51, 6.2 yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt /
MBh, 1, 85, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca //
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 86, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin saṃprati vedayanti //
MBh, 1, 102, 15.14 bhāvenāgamayuktena sarvaṃ vedayate jagat /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 2, 5, 30.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
MBh, 2, 30, 32.1 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat /
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 205, 18.2 nākṛtātmā vedayati dharmādharmaviniścayam //
MBh, 4, 18, 7.1 iti bruvāṇā vākyāni sā māṃ nityam avedayat /
MBh, 4, 21, 30.2 svāgataṃ te varārohe yanmā vedayase priyam /
MBh, 4, 41, 21.3 śakunāścāpasavyā no vedayanti mahad bhayam //
MBh, 4, 41, 22.2 anāhataśca niṣkrānto mahad vedayate bhayam /
MBh, 4, 44, 2.2 teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ //
MBh, 5, 22, 29.1 parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya /
MBh, 5, 141, 22.2 udayāstamaye saṃdhye vedayāno mahad bhayam /
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 6, 3, 22.2 atyāhitaṃ darśayanto vedayanti mahad bhayam //
MBh, 6, 19, 4.1 maharṣer vacanāt tāta vedayanti bṛhaspateḥ /
MBh, 6, 95, 46.3 vedayantyo mahārāja mahad vaiśasam āgatam //
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 6, 108, 10.2 vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam //
MBh, 7, 53, 4.2 ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ //
MBh, 8, 26, 35.2 apasavyaṃ tadā cakrur vedayanto mahad bhayam //
MBh, 8, 54, 29.3 dasīśataṃ cāpi rathāṃś ca viṃśatiṃ yad arjunaṃ vedayase viśoka //
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 12, 159, 17.1 na brāhmaṇān vedayeta kaścid rājani mānavaḥ /
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 180, 14.2 śārīre mānase duḥkhe kastāṃ vedayate rujam //
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 203, 38.1 so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati /
MBh, 12, 215, 25.1 yathā vedayate kaścid odanaṃ vāyaso vadan /
MBh, 12, 276, 38.1 apām agnestathendośca sparśaṃ vedayate yathā /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 28, 20.1 brāhmaṇyāṃ vṛṣalājjātaṃ pitar vedayatīha mām /
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 60, 27.2 kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha //
Manusmṛti
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
Nyāyasūtra
NyāSū, 4, 1, 57.0 bādhanānivṛtter vedayataḥ paryeṣaṇadoṣād apratiṣedhaḥ //
Rāmāyaṇa
Rām, Ay, 94, 8.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Bodhicaryāvatāra
BoCA, 4, 22.1 na ca tanmātramevāsau vedayitvā vimucyate /
BoCA, 4, 22.2 yasyāttad vedayann eva pāpamanyatprasūyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 121.2 jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām //
Daśakumāracarita
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
Divyāvadāna
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Kūrmapurāṇa
KūPur, 2, 3, 14.1 tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
KūPur, 2, 15, 36.1 yayā sa devo bhagavān vidyayā vedyate paraḥ /
Liṅgapurāṇa
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
Matsyapurāṇa
MPur, 39, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca //
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 40, 1.3 vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti //
MPur, 134, 21.1 tadetānyevamādīni utpātāveditāni ca /
MPur, 145, 31.2 pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan //
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
MPur, 164, 19.2 viśvāyanaśca yadbrahmā na vedayati tattvataḥ //
Saṃvitsiddhi
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
Yājñavalkyasmṛti
YāSmṛ, 2, 6.1 pratyarthino 'grato lekhyaṃ yathāveditam arthinā /
YāSmṛ, 3, 173.2 vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā //
YāSmṛ, 3, 243.1 śiraḥkapālī dhvajavān bhikṣāśī karma vedayan /
Garuḍapurāṇa
GarPur, 1, 105, 18.2 śiraḥ kapāladhvajavān bhikṣāśī karma vedayan //
GarPur, 1, 117, 14.1 jāgaraṃ gītavaditraṃ prabhita 'bhyarcya vedayet /
GarPur, 1, 143, 38.1 jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 11.0 āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati //
Tantrasāra
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
Tantrāloka
TĀ, 3, 224.1 gurorlakṣaṇametāvadādimāntyaṃ ca vedayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 2.0 vedayatīti vedaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 9.0 guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet //
Haribhaktivilāsa
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //