Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Harṣacarita
Liṅgapurāṇa
Sarvadarśanasaṃgraha
Ānandakanda
Kaṭhāraṇyaka
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 7, 25.0 saṃsthitahomeṣu vidyotate dyotate //
AVPr, 2, 7, 27.0 vidyutā bhrājanti dyotata ā ca dyotate //
AVPr, 2, 7, 27.0 vidyutā bhrājanti dyotata ā ca dyotate //
Atharvaveda (Paippalāda)
AVP, 4, 15, 5.1 yadi śīrṇaṃ yadi dyuttam asthi peṣṭraṃ ta ātmanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 7, 14, 2.1 ūrdhvā yasyāmatir bhā adidyutat savīmani /
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 4.1 tāṃ dyotamānāṃ svaryam manīṣām iti /
Jaiminīyaśrautasūtra
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
Nirukta
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
Vaitānasūtra
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 25.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
Ṛgveda
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 18.2 ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān //
ṚV, 3, 5, 2.2 pūrvīr ṛtasya saṃdṛśaś cakānaḥ saṃ dūto adyaud uṣaso viroke //
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 11, 4.1 adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī /
ṚV, 6, 12, 3.1 tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut /
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 6, 51, 1.2 ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut //
ṚV, 7, 8, 4.2 abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca //
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 9, 64, 15.2 dyutāno vājibhir yataḥ //
ṚV, 9, 75, 3.1 ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye /
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
ṚV, 9, 85, 12.2 bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ //
ṚV, 10, 45, 8.1 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ /
ṚV, 10, 93, 12.1 etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām /
ṚV, 10, 111, 2.1 ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ /
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
Ṛgvedakhilāni
ṚVKh, 3, 22, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
Mahābhārata
MBh, 3, 43, 29.1 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ /
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 80, 122.1 tatra snātvā naravyāghra dyotate śaśivat sadā /
MBh, 3, 81, 150.2 sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā //
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 6, 101, 33.2 aparāṃ diśam āsthāya dyotamāne divākare //
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 12, 149, 86.1 rūpayauvanasampannaṃ dyotamānam iva śriyā /
Rāmāyaṇa
Rām, Ār, 42, 4.2 taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ //
Rām, Su, 13, 17.1 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Liṅgapurāṇa
LiPur, 1, 86, 140.2 dyotate candramā vahnirjvalatyāpo vahanti ca //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Ānandakanda
ĀK, 1, 20, 3.2 kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 7.3 ūrdhvā yasyāmatirbhā adidyutat savīmani /