Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 39.1 nāpsu ślāghamānaḥ snāyāt //
Gopathabrāhmaṇa
GB, 1, 2, 2, 18.0 athādbhiḥ ślāghamāno na snāyāt //
GB, 1, 2, 2, 20.0 sa ha snātaḥ ślāghīyo 'nyebhyaḥ ślāghyate //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 30.0 nāpsu ślāghamānaḥ snāyād yadi snāyād daṇḍavat //
Buddhacarita
BCar, 6, 33.1 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām /
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Mahābhārata
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 1, 158, 35.3 na ca ślāghe balenādya na nāmnā janasaṃsadi //
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 3, 133, 8.3 aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ //
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 3, 240, 15.3 ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam //
MBh, 4, 33, 12.1 tvayā pariṣado madhye ślāghate sa narādhipaḥ /
MBh, 4, 33, 21.2 antaḥpure ślāghamāna idaṃ vacanam abravīt //
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 71, 17.2 ślāghate jñātimadhye sma tvayi pravrajite vanam //
MBh, 5, 94, 9.2 pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ //
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 113, 3.2 nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām //
MBh, 5, 132, 18.2 ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me //
MBh, 5, 132, 32.1 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā /
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 5, 164, 17.1 ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ /
MBh, 5, 168, 21.1 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ /
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 22, 31.2 kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan //
MBh, 7, 32, 4.1 ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān /
MBh, 7, 49, 16.1 yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ /
MBh, 7, 85, 54.1 ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 169, 11.2 yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi //
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 112, 27.1 saṃśrayaḥ ślāghanīyastvam anyeṣām api bhāsvatām /
MBh, 12, 112, 64.2 ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā //
MBh, 12, 115, 5.1 iti sa ślāghate nityaṃ tena pāpena karmaṇā /
MBh, 12, 115, 6.1 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ /
MBh, 12, 115, 6.1 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ /
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 156, 15.1 kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit /
MBh, 12, 238, 18.1 ślāghate ślāghanīyāya praśāntāya tapasvine /
MBh, 12, 238, 18.1 ślāghate ślāghanīyāya praśāntāya tapasvine /
MBh, 13, 15, 2.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ /
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
MBh, 14, 60, 12.1 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ /
Rāmāyaṇa
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 12, 18.1 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava /
Rām, Ār, 32, 17.1 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi /
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Rām, Su, 34, 7.2 vikramaślāghanīyena kramatā goṣpadīkṛtaḥ //
Rām, Yu, 7, 4.1 sa maheśvarasakhyena ślāghamānastvayā vibho /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 92, 15.2 ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā //
Rām, Yu, 103, 7.2 saphalaṃ tasya tacchlāghyam adya karma hanūmataḥ //
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 18, 11.2 karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt //
Saundarānanda
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
Bhallaṭaśataka
BhallŚ, 1, 62.1 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 167.2 ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti //
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 25, 31.2 gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā //
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
BKŚS, 25, 84.2 ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī //
BKŚS, 25, 85.2 kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam //
Daśakumāracarita
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
Harivaṃśa
HV, 8, 32.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate //
Kirātārjunīya
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 6, 70.1 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 6, 2, 4.3 ślāghyānāṃ nāyakakarmaṇāṃ ca /
Kāvyādarśa
KāvĀ, 1, 79.1 ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate /
Kūrmapurāṇa
KūPur, 1, 9, 81.1 eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram /
Matsyapurāṇa
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
Meghadūta
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 38.2 kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām //
Tantrākhyāyikā
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 15, 64.1 bhavantu patayaḥ ślāghyā mama janmani janmani /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 13, 11.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 33.2 krīḍayopāttadehasya karmāṇi ślāghitāni ca //
BhāgPur, 4, 16, 3.2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi //
BhāgPur, 10, 1, 37.2 ślāghanīyaguṇaḥ śūrairbhavānbhojayaśaskaraḥ /
Bhāratamañjarī
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 5, 391.1 tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ /
BhāMañj, 13, 313.1 jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ /
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //
Garuḍapurāṇa
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 183.2 ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Kathāsaritsāgara
KSS, 2, 1, 68.1 tataśca divasaistatra ślāghanīyamaninditā /
KSS, 3, 4, 205.2 ādityasenanṛpatestasthau ślāghyayaśā gṛhe //
KSS, 4, 1, 59.1 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 6, 1, 57.1 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rājanighaṇṭu
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
Skandapurāṇa
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
Ānandakanda
ĀK, 1, 2, 238.1 sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 13, 37.1 dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
Āryāsaptaśatī
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 369.1 priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam /
Āsapt, 2, 434.2 yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
Śukasaptati
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śusa, 15, 6.21 yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Haribhaktivilāsa
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
KokSam, 2, 1.1 lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /