Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Atharvaprāyaścittāni
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
AVP, 1, 92, 1.2 sā naḥ sūktair jujuṣāṇā samīcy asmān vṛṇītāṃ sumanasyamānā //
AVP, 5, 22, 1.2 bhavārudrayoḥ sumatiṃ vṛṇīmahe 'nyatrāsmad aghaviṣā vy etu //
AVP, 5, 23, 1.1 īśānaṃ tvā bheṣajānāṃ vijeṣāya vṛṇīmahe /
AVP, 10, 6, 1.2 karma kṛṇvāno bhagam ā vṛṇīte sa no janeṣu subhagāṁ kṛṇotu //
AVP, 10, 6, 8.2 divas pṛthivyā aham antarikṣād bhagaṃ vṛṇe /
AVP, 10, 6, 9.1 bhagaṃ vṛṇānā vadhvaṃ vahanti vaniṃ prayanto bhagam id dhavante /
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 6, 7, 3.1 yena devā asurāṇām ojāṃsy avṛṇīdhvam /
AVŚ, 7, 15, 1.1 tāṃ savitaḥ satyasavāṃ sucitrām āhaṃ vṛṇe sumatiṃ viśvavārām /
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 105, 1.1 apakrāman pauruṣeyād vṛṇāno daivyaṃ vacaḥ /
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 10, 4, 21.1 oṣadhīnām ahaṃ vṛṇa urvarīr iva sādhuyā /
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 2, 24.1 ārohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha /
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 7.1 sarvatodhuraṃ purohitaṃ vṛṇuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 23.0 tān karmaṇaḥ karmaṇo vṛṇīta //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 16.0 āpo devyo daivyā hotrāśaṃsinyas tā me hotrāśaṃsinyo hotrakā hotrakān vo vṛṇa iti hotrakān //
BaudhŚS, 2, 4, 19.0 raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 4, 6, 12.0 prasiddhaṃ hotāraṃ vṛṇīte //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 5.0 prākṛtena varaṇena hotāraṃ vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.12 tasmād u teṣu varaṃ vṛṇīta /
BĀU, 4, 3, 1.4 sa ha kāmapraśnam eva vavre /
Chāndogyopaniṣad
ChU, 1, 10, 6.4 sa mā sarvair ārtvijyair vṛṇīteti //
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 5, 2, 7.2 tat savitur vṛṇīmaha ity ācāmati /
ChU, 5, 3, 6.5 mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 19.0 etasyāṃ velāyāṃ varān vṛṇīran manasā yāniccheyuḥ //
Gopathabrāhmaṇa
GB, 1, 1, 7, 4.0 bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti //
GB, 1, 1, 23, 10.0 varaṃ vṛṇīṣveti //
GB, 1, 1, 23, 11.0 vṛṇā iti //
GB, 1, 1, 23, 12.0 sa varam avṛṇīta //
GB, 1, 2, 17, 7.0 taṃ hovāca varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 23.0 taṃ devā abruvan varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 24.0 vṛṇā iti //
GB, 1, 2, 19, 25.0 sa varam avṛṇīta //
GB, 1, 2, 19, 31.0 dvitīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 32.0 vṛṇā iti //
GB, 1, 2, 19, 33.0 sa varam avṛṇīta //
GB, 1, 2, 19, 39.0 tṛtīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 19, 40.0 vṛṇā iti //
GB, 1, 2, 19, 41.0 sa varam avṛṇīta //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 3.1 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda /
GB, 1, 2, 24, 5.1 tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 10.2 yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.2 sāmavidam evodgātāraṃ vṛṇīṣva //
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 17.1 atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 8.0 tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante //
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 6, 1.0 uddālako ha vā āruṇir udīcyān vṛto dhāvayāṃcakāra //
GB, 1, 3, 6, 4.0 sa ūrdhvaṃ vṛto na paryādadhīta //
GB, 1, 3, 6, 11.0 sa vai gautamasya putra ūrdhvaṃ vṛto dhāvet //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 2, 2, 5, 18.0 tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt //
GB, 2, 5, 13, 16.0 indrāgnyor avo vṛṇa iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 3.2 varaṃ vṛṇīṣva /
HirGS, 2, 7, 4.1 kumāram evāhaṃ varaṃ vṛṇa iti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 17.0 vāryamantaṃ vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 51, 5.2 tvam prathamo vṛṇīṣveti //
JUB, 1, 51, 6.1 so 'bravīn mandraṃ sāmno vṛṇe 'nnādyam iti /
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
JUB, 1, 51, 12.1 so 'bravīt krauñcaṃ sāmno vṛṇe brahmavarcasam iti /
JUB, 1, 52, 2.1 te 'bruvan vaiśvadevaṃ sāmno vṛṇīmahe prajananam iti /
JUB, 1, 52, 4.2 sa eva no variṣyata iti /
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 6.1 so 'bravīd aniruktaṃ sāmno vṛṇe svargyam iti /
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 8.3 apadhvāntaṃ sāmno vṛṇe 'paśavyam iti /
JUB, 2, 8, 2.2 tasmād udgātā vṛta uttarato niveśanaṃ lipseta /
JUB, 3, 7, 7.2 tayor ha prācīnaśālir vṛta udgātā //
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 4, 24, 1.1 sa puruṣam eva prapadanāyāvṛṇīta //
Jaiminīyabrāhmaṇa
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 70, 5.0 vṛṇate 'nyān ṛtvijo nodgātāram //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 304, 7.0 sa yathāśiṣṭhau vahiṣṭhau vṛtvopayuñjīta tādṛk tat //
JB, 1, 327, 6.0 tam evādāv ārtvijyāya vṛṇīte //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
Kauśikasūtra
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 8, 8, 1.0 saṃbhṛteṣu sāvikeṣu saṃbhāreṣu brāhmaṇam ṛtvijaṃ vṛṇīta //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
KauśS, 13, 34, 3.0 sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 9.0 sa haitaṃ varaṃ vavre //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 6, 5, 5.0 tad āhuḥ kiṃvidaṃ kiṃchandasaṃ brāhmaṇaṃ vṛṇīta iti //
Kauṣītakyupaniṣad
KU, 1, 1.1 citro ha vai gārgyāyaṇir yakṣyamāṇa āruṇiṃ vavre /
Kaṭhopaniṣad
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam //
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
KaṭhUp, 1, 23.2 bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi //
KaṭhUp, 1, 24.1 etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 1, 29.2 yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte //
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 7.0 varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ //
Kāṭhakasaṃhitā
KS, 6, 5, 8.0 vāryaṃ vṛṇai //
KS, 6, 5, 10.0 sa etāṃ samidham avṛṇīta //
KS, 8, 10, 51.0 vāryaṃ vṛṇāvahai //
KS, 8, 10, 54.0 vāryavṛtaṃ hy enayoḥ //
KS, 10, 7, 44.0 vāryaṃ vṛṇāmahai //
KS, 13, 2, 22.0 sa etam avṛṇīta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 2, 3.1 viśvo devasya netur marto vurīta sakhyam /
MS, 1, 2, 2, 3.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 54.0 vṛṇīṣvety abruvan //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 7, 7, 1.7 viśvo devasya netur marto vurīta sakhyam /
MS, 2, 7, 7, 1.8 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
MS, 2, 10, 6, 6.1 tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
Mānavagṛhyasūtra
MānGS, 1, 9, 3.1 prākaraṇikāḥ kartāraḥ sadasyāśca vṛtāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 17.0 yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ //
PB, 6, 5, 18.0 prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 3.4 so 'bravīd varaṃ vṛṇai /
TB, 2, 3, 2, 1.6 yady enam ārtvijyād vṛtaṃ santaṃ nirhareran /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 7, 1, 22.1 paśavo vai tad devān avṛṇata //
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 5, 2, 5.7 varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam /
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 5, 6, 3.0 agniṃ dūtaṃ vṛṇīmaha ity āha //
TS, 5, 5, 6, 4.0 hutvaivainaṃ vṛṇīte //
TS, 6, 1, 2, 49.0 marto vṛṇīta sakhyam ity āha //
TS, 6, 1, 2, 53.0 dyumnaṃ vṛṇīta puṣyasa ity āha //
TS, 6, 1, 5, 6.0 sābravīd varaṃ vṛṇai //
TS, 6, 2, 3, 9.0 varaṃ vṛṇai //
TS, 6, 2, 7, 5.0 varaṃ vṛṇai //
TS, 6, 2, 8, 43.0 varaṃ vṛṇai //
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 4, 7, 5.0 varaṃ vṛṇai //
TS, 6, 4, 7, 13.0 varaṃ vṛṇai //
TS, 6, 4, 7, 21.0 varaṃ vṛṇai //
TS, 6, 4, 7, 32.0 varaṃ vṛṇai //
TS, 6, 4, 7, 38.0 dvau hi sa varāv avṛṇīta //
TS, 6, 4, 8, 5.0 varaṃ vṛṇai //
TS, 6, 4, 8, 15.0 tasmād evam avṛṇīta //
TS, 6, 4, 8, 18.0 varaṃ vṛṇai //
TS, 6, 4, 8, 25.0 varaṃ vṛṇāvahai //
TS, 6, 4, 9, 6.0 varaṃ vṛṇāvahai //
TS, 6, 4, 10, 6.0 varaṃ vṛṇāvahai //
TS, 6, 4, 11, 25.0 udgātṝn eva tad vṛṇīte //
TS, 6, 5, 6, 14.0 varaṃ vṛṇāmahai //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 5, 1, 4.5 tā upadīkā abruvan varaṃ vṛṇāmahai /
TĀ, 5, 1, 7.3 tāv abrūtāṃ varaṃ vṛṇāvahai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 3, 1, 2.1 ṛtvijo vṛṇīte /
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.6 so 'bravīd varaṃ vṛṇīdhvam iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 4, 8.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 4, 8.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 11, 67.1 viśvo devasya netur marto vurīta sakhyam /
VSM, 11, 67.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 4.1 vasv ihāgacchatv iti varaṃ vṛṇīte //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 7, 4, 28.1 na hotāraṃ vṛṇīte nārṣeyam //
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 3, 2, 1, 21.1 pravaraṇavelāyāṃ sakṛdāśrāvya sarvānvṛṇīte /
VārŚS, 3, 3, 3, 30.1 varaṃ vṛṇīte //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.10 tat savitur vṛṇīmahe vayaṃ devasya bhojanam /
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 27, 7.0 taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti //
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 20, 13, 5.1 udgātāram aparudhyāśvam udgīthāya vṛṇīte //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 22, 29.1 tat savitur vṛṇīmaha iti sāvitrīm //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 2.1 yūna ṛtvijo vṛṇīta ity eke //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 7.1 hotāram eva prathamaṃ vṛṇīte //
ĀśvGS, 1, 23, 8.1 agnir me hotā sa me hotā hotāraṃ tvā amuṃ vṛṇa iti hotāram //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 1, 24, 1.1 ṛtvijo vṛtvā madhuparkam āharet //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 8.1 yuṣmā indro 'vṛṇīta vṛtratūrya iti /
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.1 yūyamindramavṛṇīdhvaṃ vṛtratūrya iti /
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 3, 8.1 agniṃ dūtaṃ vṛṇīmaha iti /
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 5, 4, 4, 8.1 atha varaṃ vṛṇīte /
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 6, 2.0 taṃ hendra uvāca viśvāmitra varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 2, 18, 1.0 tat savitur vṛṇīmaha iti vaiśvadevasya pratipat //
ŚāṅkhĀ, 2, 18, 2.0 vṛṇīmaha iti mahadvatī //
ŚāṅkhĀ, 3, 1, 1.0 citro ha vai gāṅgyāyanir yakṣyamāṇa āruṇiṃ vavre //
ŚāṅkhĀ, 5, 1, 2.0 taṃ indra uvāca pratardana varaṃ vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 4.0 taṃ indra uvāca na vai varo 'varasmai vṛṇīte //
ŚāṅkhĀ, 5, 1, 5.0 tvam eva vṛṇīṣveti //
ŚāṅkhĀ, 9, 1, 2.0 tat savitur vṛṇīmahe //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Ṛgveda
ṚV, 1, 12, 1.1 agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 17, 1.1 indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe /
ṚV, 1, 32, 3.1 vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya /
ṚV, 1, 36, 3.1 pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 42, 5.1 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe /
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 114, 4.2 āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 3, 4, 5.1 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena /
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 12, 3.1 indram agniṃ kavicchadā yajñasya jūtyā vṛṇe /
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 19, 1.1 agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram /
ṚV, 3, 19, 2.2 pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret //
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 37, 9.2 indra tāni ta ā vṛṇe //
ṚV, 3, 39, 7.1 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke /
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 4, 6, 3.1 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ /
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 7, 8.2 dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni //
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 21, 8.1 vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi /
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 31, 11.1 asmāṁ ihā vṛṇīṣva sakhyāya svastaye /
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 4, 43, 2.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta //
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 26, 4.2 hotāraṃ tvā vṛṇīmahe //
ṚV, 5, 28, 6.2 vṛṇīdhvaṃ havyavāhanam //
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 50, 1.1 viśvo devasya netur marto vurīta sakhyam /
ṚV, 5, 50, 1.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
ṚV, 5, 82, 1.1 tat savitur vṛṇīmahe vayaṃ devasya bhojanam /
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 14, 1.2 bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase //
ṚV, 6, 17, 8.2 adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra //
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 7, 7, 5.1 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā /
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 33, 2.2 pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān //
ṚV, 7, 59, 11.2 yajñam maruta ā vṛṇe //
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 7, 73, 3.1 ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 8, 4, 15.1 pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum /
ṚV, 8, 6, 44.1 indram id vimahīnām medhe vṛṇīta martyaḥ /
ṚV, 8, 14, 6.2 ūtim indrā vṛṇīmahe //
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 22, 12.1 tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam /
ṚV, 8, 22, 18.1 suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā /
ṚV, 8, 25, 13.1 tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam /
ṚV, 8, 26, 21.2 avāṃsy ā vṛṇīmahe //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 31, 10.1 ā śarma parvatānāṃ vṛṇīmahe nadīnām /
ṚV, 8, 38, 10.1 āhaṃ sarasvatīvator indrāgnyor avo vṛṇe /
ṚV, 8, 44, 20.2 agneḥ sakhyaṃ vṛṇīmahe //
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 67, 4.2 avāṃsy ā vṛṇīmahe //
ṚV, 8, 83, 1.1 devānām id avo mahat tad ā vṛṇīmahe vayam /
ṚV, 8, 90, 2.2 tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ //
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 9, 61, 4.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 65, 9.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 66, 18.2 vṛṇīmahe sakhyāya vṛṇīmahe yujyāya //
ṚV, 9, 66, 18.2 vṛṇīmahe sakhyāya vṛṇīmahe yujyāya //
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 101, 13.1 pra sunvānasyāndhaso marto na vṛta tad vacaḥ /
ṚV, 9, 109, 9.1 induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ //
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 18, 6.1 ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha /
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 35, 1.2 mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe //
ṚV, 10, 35, 2.1 divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ /
ṚV, 10, 36, 2.2 mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 3.2 svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 5.2 supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 6.2 prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 7.2 rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 8.2 suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 9.2 brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 12.2 śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 98, 7.1 yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet /
ṚV, 10, 100, 1.2 devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 2.2 gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 3.2 yathā devān pratibhūṣema pākavad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 4.2 yathā yathā mitradhitāni saṃdadhur ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 9.2 sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 11.2 pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 124, 8.2 tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan //
ṚV, 10, 126, 2.1 taddhi vayaṃ vṛṇīmahe varuṇa mitrāryaman /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 164, 2.1 bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam /
Ṛgvedakhilāni
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
Buddhacarita
BCar, 10, 28.1 tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
Lalitavistara
LalVis, 12, 88.2 sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt //
Mahābhārata
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 2, 139.1 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ /
MBh, 1, 2, 139.2 ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ /
MBh, 1, 2, 139.5 varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama /
MBh, 1, 3, 13.1 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre //
MBh, 1, 3, 17.2 mayāyaṃ vṛta upādhyāyaḥ /
MBh, 1, 5, 16.4 sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā /
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 5, 26.6 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 14, 8.2 dvau putrau vinatā vavre kadrūputrādhikau bale /
MBh, 1, 29, 13.2 sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ //
MBh, 1, 29, 15.2 bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api //
MBh, 1, 29, 16.1 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam /
MBh, 1, 32, 15.1 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 53, 18.2 ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva //
MBh, 1, 57, 57.28 sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn /
MBh, 1, 57, 64.1 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini /
MBh, 1, 57, 65.1 evam uktā varaṃ vavre gātrasaugandhyam uttamam /
MBh, 1, 64, 42.1 sa kāśyapasyāyatanaṃ mahāvratair vṛtaṃ samantād ṛṣibhistapodhanaiḥ /
MBh, 1, 65, 13.6 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini /
MBh, 1, 67, 23.23 mayā patir vṛto yo 'sau daivayogād ihāgataḥ /
MBh, 1, 67, 31.1 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ /
MBh, 1, 67, 33.3 tato dharmiṣṭhatāṃ vavre rājyāccāskhalanaṃ tathā /
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 69, 41.2 putraścāyaṃ vṛto rājye mayā tasmād vicāritam //
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 71, 3.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MBh, 1, 71, 6.1 jigīṣayā tato devā vavrira āṅgirasaṃ munim /
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 76, 26.6 svayaṃvare vṛtaṃ śīghraṃ nivedaya ca nāhuṣam //
MBh, 1, 76, 27.9 devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 76, 35.2 gāndharveṇa vivāhena devayānī vṛtā tadā /
MBh, 1, 77, 7.1 ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ /
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 77, 19.3 samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ //
MBh, 1, 77, 21.3 nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 32.1 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ /
MBh, 1, 79, 6.6 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai //
MBh, 1, 87, 7.1 satāṃ sakāśe tu vṛtaḥ prapātas te saṃgatā guṇavantaśca sarve /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 94, 64.13 vṛtaḥ sa naradevena tadā vacanam abravīt /
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 96, 3.2 śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram //
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 104, 19.8 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi /
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 114, 8.2 prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu /
MBh, 1, 121, 20.4 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat //
MBh, 1, 121, 21.6 prayaccha bhagavan mahyaṃ varam etan mayā vṛtam /
MBh, 1, 126, 15.2 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe /
MBh, 1, 134, 4.1 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 142, 9.1 tato vṛto mayā bhartā tava putro mahābalaḥ /
MBh, 1, 143, 8.2 vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe //
MBh, 1, 154, 10.3 astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu //
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 1, 174, 2.3 dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha //
MBh, 1, 174, 6.2 taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata //
MBh, 1, 179, 14.10 tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 181, 34.1 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā /
MBh, 1, 185, 3.1 asajjamānaśca gatastarasvī vṛto dvijāgryair abhipūjyamānaḥ /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 188, 22.112 ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 192, 8.2 yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān //
MBh, 1, 192, 10.1 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 19.1 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 1, 201, 20.3 anyad vṛṇītāṃ mṛtyośca vidhānam amaraiḥ samam //
MBh, 1, 212, 1.157 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ /
MBh, 1, 215, 10.2 daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā //
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 225, 8.2 varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān //
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 37, 6.2 śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 63, 27.2 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi /
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 38, 39.3 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim //
MBh, 3, 48, 15.1 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ /
MBh, 3, 48, 37.1 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt /
MBh, 3, 53, 18.2 mām eva gatasaṃkalpā vṛṇīte surasattamāḥ //
MBh, 3, 54, 17.1 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ /
MBh, 3, 54, 28.1 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 55, 1.2 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 55, 4.2 vṛtas tayā nalo rājā patir asmatsamīpataḥ //
MBh, 3, 55, 7.2 asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ //
MBh, 3, 61, 107.2 suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām //
MBh, 3, 72, 12.2 ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam //
MBh, 3, 74, 12.1 sākṣād devān apāhāya vṛto yaḥ sa mayā purā /
MBh, 3, 75, 1.3 mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa //
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 94, 25.2 na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ //
MBh, 3, 104, 13.2 yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam //
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 116, 16.2 vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā //
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 122, 8.2 vanaspatīn vicinvantī vijahāra sakhīvṛtā //
MBh, 3, 123, 12.1 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu /
MBh, 3, 123, 18.1 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe /
MBh, 3, 123, 18.3 yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 130, 6.2 lopāmudrā samāgamya bhartāram avṛṇīta vai //
MBh, 3, 139, 2.2 vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā //
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 192, 20.2 uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu //
MBh, 3, 192, 23.2 uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama //
MBh, 3, 194, 27.2 vara eṣa vṛto deva tad viddhi surasattama //
MBh, 3, 195, 2.2 tasmai brahmā dadau prīto varaṃ vavre sa ca prabho //
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
MBh, 3, 250, 5.2 sāhaṃ vṛṇe pañca janān patitve ye khāṇḍavaprasthagatāḥ śrutās te //
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 259, 28.2 sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ //
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 267, 17.2 vṛtau harimahāmātraiś candrasūryau grahair iva //
MBh, 3, 275, 41.1 vavre rāmaḥ sthitiṃ dharme śatrubhiścāparājayam /
MBh, 3, 277, 13.1 varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam /
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 10.2 satyavān anurūpo me bharteti manasā vṛtaḥ //
MBh, 3, 278, 11.3 ajānantyā yad anayā guṇavān satyavān vṛtaḥ //
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 283, 10.2 narayuktena yānena prayayau senayā vṛtā //
MBh, 3, 284, 31.1 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman /
MBh, 3, 289, 14.1 varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha /
MBh, 3, 294, 13.1 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ /
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 4, 47, 9.2 vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana //
MBh, 5, 7, 18.2 tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ //
MBh, 5, 7, 31.2 ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ //
MBh, 5, 7, 33.2 yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ //
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 48, 12.1 tāvabrūtāṃ vṛṇīṣveti tadā bharatasattama /
MBh, 5, 70, 14.2 bhavatā caiva nāthena pañca grāmā vṛtā mayā //
MBh, 5, 70, 25.1 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ /
MBh, 5, 70, 47.2 vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam //
MBh, 5, 80, 27.2 varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 88, 77.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 96, 12.2 rūpavān darśanīyaśca somaputryā vṛtaḥ patiḥ //
MBh, 5, 102, 12.3 vriyamāṇe tathā pautre putre ca nidhanaṃ gate //
MBh, 5, 102, 17.2 jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ //
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 107, 12.2 rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā //
MBh, 5, 107, 14.2 atra vaitaraṇī nāma nadī vitaraṇair vṛtā /
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 118, 5.2 varān utkramya sarvāṃstān vanaṃ vṛtavatī varam //
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 135, 13.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 139, 16.2 vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 171, 6.2 tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ //
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 6, 41, 35.1 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi /
MBh, 6, 41, 53.3 yudhyasva kauravasyārthe vara eṣa vṛto mayā //
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 41, 89.2 yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt //
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 7, 41, 13.3 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 112, 40.2 patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam //
MBh, 7, 119, 16.2 vareṇa chandayāmāsa sa tu vavre varaṃ nṛpaḥ //
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 156, 3.1 suyodhanastān avaśyaṃ vṛṇuyād rathasattamān /
MBh, 7, 166, 44.2 vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ //
MBh, 7, 167, 45.2 avṛṇīta sadā putrānmām evābhyadhikaṃ guruḥ //
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 24, 8.3 varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
MBh, 8, 24, 13.2 puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram /
MBh, 8, 24, 35.2 yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān //
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 9, 27, 23.2 pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ //
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 35, 45.1 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ /
MBh, 9, 39, 28.1 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti /
MBh, 9, 47, 43.2 varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi //
MBh, 10, 9, 4.1 vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ /
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 12, 29, 93.2 yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama //
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 47, 6.2 śraddhādamapuraskārair vṛtaścandra iva grahaiḥ //
MBh, 12, 61, 2.2 brahmacaryāśramaṃ prāhuścaturthaṃ brāhmaṇair vṛtam //
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 96, 3.2 te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet //
MBh, 12, 108, 11.1 lobham eko hi vṛṇute tato 'marṣam anantaram /
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 126, 44.3 vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi //
MBh, 12, 146, 7.1 variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam /
MBh, 12, 249, 8.2 prasīda bhagavan sādho vara eṣa vṛto mayā //
MBh, 12, 291, 19.1 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 320, 33.2 vīryeṇa sadṛśaḥ putrastvayā mattaḥ purā vṛtaḥ //
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /
MBh, 12, 326, 14.1 vṛṇīṣva ca varaṃ vipra mattastvaṃ yam ihecchasi /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 22.4 vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti //
MBh, 12, 346, 10.2 upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ /
MBh, 13, 2, 54.2 nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ //
MBh, 13, 4, 8.1 tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ /
MBh, 13, 5, 27.1 varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ /
MBh, 13, 5, 27.1 varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ /
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 14, 92.2 varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate //
MBh, 13, 15, 51.1 vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama /
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 19, 11.2 ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ //
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 28, 25.3 gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā //
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 6, 6.3 vṛto 'smi devarājena pratijñātaṃ ca tasya me //
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 54, 9.3 varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam //
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /
MBh, 15, 38, 10.1 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha /
MBh, 18, 4, 5.1 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum /
Manusmṛti
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 7, 78.1 purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ /
ManuS, 8, 206.1 ṛtvig yadi vṛto yajñe svakarma parihāpayet /
Rāmāyaṇa
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Ay, 9, 22.2 vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam //
Rām, Ay, 23, 2.1 virājayan rājasuto rājamārgaṃ narair vṛtam /
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 32, 16.2 asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana //
Rām, Ay, 103, 32.1 vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam /
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ār, 24, 10.2 tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ //
Rām, Ār, 33, 17.1 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ki, 38, 30.2 vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata //
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 66, 35.1 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam /
Rām, Su, 16, 7.1 vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām /
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Saundarānanda
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
Śvetāśvataropaniṣad
ŚvetU, 5, 12.1 sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇair vṛṇoti /
Bhallaṭaśataka
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 87.1 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 20, 115.2 pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ //
Harivaṃśa
HV, 3, 98.2 vareṇa chandayāmāsa sā ca vavre varaṃ tadā //
HV, 10, 19.3 chandyamāno vareṇātha guruṃ vavre nṛpātmajaḥ //
HV, 13, 26.1 sā dṛṣṭvā pitaraṃ vavre vasuṃ nāmāntarikṣagam /
HV, 20, 1.3 tatrātriḥ sarvalokānāṃ tasthau svavinayair vṛtaḥ /
HV, 22, 25.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai //
HV, 23, 155.2 varaś caiṣa hi kauravya svayam eva vṛtaḥ purā //
Kirātārjunīya
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 56.1 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
KumSaṃ, 6, 78.2 vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ //
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
Kūrmapurāṇa
KūPur, 1, 9, 79.2 varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ //
KūPur, 1, 14, 36.2 vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham //
KūPur, 1, 16, 25.1 praṇamya śirasā bhūmau sā vavre varamuttamam /
KūPur, 2, 41, 20.1 sa vavre varamīśānaṃ vareṇyaṃ girijāpatim /
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
Liṅgapurāṇa
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 36, 34.3 varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati //
LiPur, 1, 70, 143.1 yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca /
LiPur, 1, 71, 13.2 anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 2, 5, 16.2 sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet //
LiPur, 2, 5, 71.1 lāvaṇyayuktaṃ vṛṇuyādyadi tasmai dadāmyaham /
Matsyapurāṇa
MPur, 1, 13.2 varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ //
MPur, 7, 31.1 varair āchandayāmāsa sā tu vavre tato varam /
MPur, 11, 20.1 vavre sa lokapālatvaṃ pitṛloke nṛpālayam /
MPur, 14, 6.1 vavre varārthinī saṅgaṃ kusumāyudhapīḍitā /
MPur, 15, 6.2 prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ //
MPur, 21, 13.1 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa /
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 23, 17.2 varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ //
MPur, 23, 18.1 tato vavre varānsomaḥ śakralokaṃ jayāmyaham /
MPur, 25, 6.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MPur, 33, 7.2 jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai //
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 48, 47.3 muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu //
MPur, 48, 60.1 tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ /
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 93, 41.2 agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ //
MPur, 129, 15.1 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām /
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 136, 14.1 utpalaiḥ kumudaiḥ padmairvṛtāṃ kādambakaistathā /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 148, 16.3 varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate //
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 154, 49.1 sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt /
MPur, 154, 518.1 krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ /
MPur, 156, 16.2 brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe //
MPur, 161, 12.2 yadi me bhagavānprīto vara eṣa vṛto mayā //
Nāradasmṛti
NāSmṛ, 2, 3, 11.1 kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam /
Suśrutasaṃhitā
Su, Nid., 6, 25.2 āsanād vṛṇute śayyāṃ śayanāt svapnamicchati //
Su, Utt., 22, 16.1 ghrāṇaṃ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ /
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 12, 43.2 tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param //
ViPur, 1, 14, 47.1 tatas tān āha bhagavān vriyatām īpsito varaḥ /
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 20, 17.3 yathābhilaṣito mattaḥ prahlāda vriyatāṃ varaḥ //
ViPur, 1, 20, 20.3 varaśca mattaḥ prahlāda vriyatāṃ yastavepsitaḥ //
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
ViPur, 1, 21, 31.1 vareṇa chandayāmāsa sā ca vavre tato varam /
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 7, 13.1 tāṃ ca bhārgavaḥ ṛcīko vavre //
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 34, 30.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
ViPur, 5, 38, 76.3 mattastad vriyatāṃ sarvaṃ pradāsyāmyatidurlabham //
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
Viṣṇusmṛti
ViSmṛ, 86, 15.2 vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 315.1 śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 11.2 ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā //
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 17, 31.1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ /
BhāgPur, 3, 18, 20.2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ //
BhāgPur, 3, 23, 35.1 bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā /
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
BhāgPur, 4, 13, 33.2 yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ //
BhāgPur, 4, 20, 16.1 varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ /
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 30.1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat /
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 4, 27, 20.2 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 4, 27, 23.2 mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim //
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 8, 8, 24.2 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam //
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 11, 9, 5.1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
Bhāratamañjarī
BhāMañj, 1, 27.1 tacchrutvā cakito gatvā muniṃ vavre purohitam /
BhāMañj, 1, 1014.2 purohitaṃ hitaṃ vavruḥ sāmrājyajayasaṃpadām //
BhāMañj, 5, 53.2 pūrvasaṃdarśanātkiṃtu pārtha eva vṛṇoti mām //
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
BhāMañj, 5, 392.2 vṛta eva mayā putryai sumukhaḥ sadṛśo varaḥ /
BhāMañj, 5, 451.2 viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā //
BhāMañj, 5, 595.1 sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ /
BhāMañj, 13, 1755.1 somaputryā vṛtaḥ pūrvamuttasthe yādasāṃ prabhum /
Garuḍapurāṇa
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 54, 12.1 nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
GarPur, 1, 89, 64.2 varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ //
Hitopadeśa
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kathāsaritsāgara
KSS, 1, 7, 54.2 tasyaivānucaratvaṃ ca sa vavre varamīśvarāt //
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 1, 7, 110.2 tyaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam //
KSS, 2, 4, 49.2 yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ //
KSS, 3, 1, 1.2 manye sa vavre dhātāpi tasmai vighnajite namaḥ //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 4, 2, 189.2 tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam //
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Skandapurāṇa
SkPur, 7, 3.2 vṛṇīṣva varamavyagro yaste manasi vartate //
SkPur, 7, 26.1 āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ /
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 16.2 rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham //
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 22.1 yasmāttava supuṣpeṇa stabakena vṛto hy aham /
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 13, 8.1 praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ /
SkPur, 19, 8.2 umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham //
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 27.2 varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ //
Tantrāloka
TĀ, 8, 390.2 tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ //
Ānandakanda
ĀK, 1, 11, 36.2 yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ //
ĀK, 1, 15, 328.2 tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.2 vṛṇīṣva puttraṃ sakalaṃ vihāya duḥkhaṃ pratīcchasva sukhaṃ hi cemam //
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 15.2 nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu //
GokPurS, 5, 13.2 tau ca tām ūcatur bhadre vṛṇīṣva varam īpsitam //
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
GokPurS, 7, 13.3 nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam //
GokPurS, 9, 48.2 stutvā taṃ manmatho vavre varān abhimatāṃs tadā //
GokPurS, 9, 49.3 taddoṣaśāntir me bhūyāc charīraṃ ca vṛṇe prabho //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 11, 75.1 tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham /
GokPurS, 12, 29.1 mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā /
Haribhaktivilāsa
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 53.0 vāryavṛtaṃ hy enayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 55, 9.1 tuṣṭā vayaṃ trayo devā vṛṇīṣva varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 65, 5.2 bhūtavetālakaṅkālair bhairavair bhairavo vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 7.2 varaṃ vṛṇīṣva havyāśa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 111, 29.3 varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 112, 5.1 vavre sa tu mahādevaṃ putraṃ putravatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 181, 63.3 tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham //
SkPur (Rkh), Revākhaṇḍa, 194, 29.1 varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 39.2 vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām //
SkPur (Rkh), Revākhaṇḍa, 194, 50.2 ātreyānapi rājendra vṛṇudhvamabhivāñchitam //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
SkPur (Rkh), Revākhaṇḍa, 225, 2.2 vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 9.0 agniṃ dūtaṃ vṛṇīmaha ity ekā //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 15.0 yo 'gniṃ hotāram avṛthā ity upāṃśu //
ŚāṅkhŚS, 5, 1, 1.0 ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 6, 4, 1.4 agniṃ dūtaṃ vṛṇīmahe /