Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 14, 2.0 kṛttikāsvātipūrvair iti varayet //
Mānavagṛhyasūtra
MānGS, 1, 7, 4.1 kṛttikāsvātipūrvair iti varayet //
Nirukta
N, 1, 7, 4.0 varo varayitavyo bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
Vārāhagṛhyasūtra
VārGS, 10, 3.0 kṛttikāsvātipūrvair iti varayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 4.1 udite prāṅmukhā gṛhyāḥ pratyaṅmukhā āvahamānā gotranāmānyanukīrtayantaḥ kanyāṃ varayanti //
Lalitavistara
LalVis, 12, 28.4 tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti //
Mahābhārata
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 35, 13.1 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ /
MBh, 1, 40, 8.2 suvarṇavarmāṇam upetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakramuḥ //
MBh, 1, 51, 22.1 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 76, 32.2 adharmāt tvāṃ vimuñcāmi varayasva yathepsitam /
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 94, 46.1 sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā /
MBh, 1, 96, 6.12 bhīṣmaḥ svayaṃ tadā rājan varayāmāsa tāḥ prabhuḥ //
MBh, 1, 96, 49.1 mayā varayitavyo 'bhūcchālvastasmin svayaṃvare /
MBh, 1, 103, 7.1 manye varayitavyāstā ityahaṃ dhīmatāṃ vara /
MBh, 1, 103, 17.4 gāndhārarājaḥ subalo bhīṣmeṇa varitastadā /
MBh, 1, 105, 7.23 tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm /
MBh, 1, 106, 13.1 tatastu varayitvā tām ānāyya puruṣarṣabhaḥ /
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 143, 19.33 yudhiṣṭhiraṃ ca māṃ caiva varayāmāsa dharmataḥ /
MBh, 1, 145, 32.2 varayitvā yathānyāyaṃ mantravat pariṇīya ca //
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 157, 16.36 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati /
MBh, 1, 157, 16.42 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim /
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 175, 18.2 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam //
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 204, 22.2 varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ //
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 225, 9.1 pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ /
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 2, 63, 31.2 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām /
MBh, 2, 63, 32.3 nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam //
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 3, 52, 6.2 teṣām anyatamaṃ devaṃ patitve varayasva ha //
MBh, 3, 52, 22.2 teṣām anyatamaṃ devaṃ patiṃ varaya śobhane //
MBh, 3, 53, 7.2 trāhi mām anavadyāṅgi varayasva surottamān //
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 20.1 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama /
MBh, 3, 54, 25.2 naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 55, 3.2 gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam //
MBh, 3, 68, 23.2 sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati /
MBh, 3, 74, 21.2 utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhicit //
MBh, 3, 74, 22.2 bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati //
MBh, 3, 95, 2.2 varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me //
MBh, 3, 115, 10.2 ṛcīko bhārgavas tāṃ ca varayāmāsa bhārata //
MBh, 3, 116, 2.2 reṇukāṃ varayāmāsa sa ca tasmai dadau nṛpaḥ //
MBh, 3, 123, 9.2 sādhu cyavanam utsṛjya varayasvaikam āvayoḥ /
MBh, 3, 139, 17.2 sa cāpi varayāmāsa pitur utthānam ātmanaḥ //
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 277, 27.2 na kaścid varayāmāsa tejasā prativāritaḥ //
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 3, 278, 23.2 ehi sāvitri gaccha tvam anyaṃ varaya śobhane /
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 44.3 śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam //
MBh, 3, 298, 14.3 anyaṃ varaya bhadraṃ te varaṃ tvam amaropama //
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 5, 7, 19.3 ayudhyamānaṃ saṃgrāme varayāmāsa keśavam //
MBh, 5, 97, 16.2 varayiṣyāva taṃ gatvā yatnam āsthāya mātale //
MBh, 5, 102, 10.1 pitṛhīnam api hyenaṃ guṇato varayāmahe /
MBh, 5, 117, 4.2 bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ //
MBh, 5, 190, 8.3 varayāṃcakratuḥ kanyāṃ daśārṇādhipateḥ sutām //
MBh, 5, 190, 9.2 dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān //
MBh, 6, 41, 85.2 asmān varaya rādheya yāvad bhīṣmo na hanyate //
MBh, 6, 41, 89.2 yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt //
MBh, 7, 51, 2.1 vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ /
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 24, 7.2 sahitā varayāmāsuḥ sarvalokapitāmaham //
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 12, 24, 18.3 nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam //
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 310, 15.2 varayāmāsa deveśam āsthitastapa uttamam //
MBh, 13, 2, 21.2 bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam //
MBh, 13, 2, 28.2 varayāmyātmano 'rthāya duryodhanasutām iti //
MBh, 13, 16, 47.2 varayāmāsa putratve nīlalohitasaṃjñitam //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 139, 11.2 utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā //
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 10, 8.2 ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit //
Rām, Bā, 11, 2.2 yajñāya varayāmāsa saṃtānārthaṃ kulasya ca //
Rām, Bā, 34, 15.2 śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm //
Rām, Bā, 41, 15.2 tapasā ca sutaptena varaṃ varaya suvrata //
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Bā, 65, 16.2 varayāmāsur āgamya rājāno munipuṃgava //
Rām, Bā, 65, 17.1 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām /
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Utt, 4, 20.2 varayāmāsa putrārthaṃ hetī rākṣasapuṃgavaḥ //
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 8.2 gaccha viśravasaṃ putri paulastyaṃ varaya svayam //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 38.2 kumbhakarṇa mahābāho varaṃ varaya yo mataḥ //
Rām, Utt, 62, 2.2 hataḥ puruṣaśārdūla varaṃ varaya rāghava //
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 77, 12.2 saṃnidhau sthānam anyatra varayāmāsa durvasā //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 4, 90.2 na kaścid varayāmāsa varaḥ prāptavarām api //
BKŚS, 4, 103.2 varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam //
BKŚS, 19, 175.1 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api /
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
Harivaṃśa
HV, 10, 56.2 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti //
HV, 21, 4.2 urvaśī varayāmāsa hitvā mānaṃ yaśasvinī //
HV, 27, 10.2 varayāmāsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ //
Kāmasūtra
KāSū, 3, 1, 8.1 daivanimittaśakunopaśrutīnām ānulomyena kanyāṃ varayed dadyācca //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
Kūrmapurāṇa
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
Liṅgapurāṇa
LiPur, 1, 37, 3.2 śilādamāha tuṣṭo'smi varayasva varāniti //
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
LiPur, 1, 71, 12.1 sahitā varayāmāsuḥ sarvalokapitāmaham /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 98, 179.1 varado 'haṃ varaśreṣṭha varānvaraya cepsitān /
LiPur, 1, 102, 7.1 sa evaṃ parameśānaḥ svayaṃ ca varayiṣyati /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 107, 62.1 varayāmāsa ca tadā vareṇyaṃ virajekṣaṇam /
LiPur, 2, 5, 62.2 kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā //
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
Matsyapurāṇa
MPur, 7, 32.1 varayāmi mahātmānaṃ sarvāmaraniṣūdanam /
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 148, 22.2 yatastato'pi varaya mṛtyuṃ yasmānna śaṅkase //
MPur, 161, 10.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi //
Nāradasmṛti
NāSmṛ, 2, 12, 22.2 anujñayā tasya varaṃ pratītya varayet svayam //
NāSmṛ, 2, 12, 24.2 trīn ṛtūn samatikramya kanyānyaṃ varayed varam //
Viṣṇupurāṇa
ViPur, 1, 12, 42.3 varado 'ham anuprāpto varaṃ varaya suvrata //
ViPur, 1, 12, 77.1 varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ /
ViPur, 3, 18, 89.2 varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 5, 2.1 vasiṣṭhaṃ ca hotāraṃ varayāmāsa //
ViPur, 4, 13, 64.1 tāṃ cākrūrakṛtavarmaśatadhanvapramukhā yādavāḥ prāg varayāṃbabhūvuḥ //
ViPur, 5, 28, 8.1 tasyāpi rukmiṇaḥ pautrīṃ varayāmāsa keśavaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
ViSmṛ, 20, 38.2 dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 20.1 varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam /
Garuḍapurāṇa
GarPur, 1, 48, 2.1 ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
GarPur, 1, 110, 5.1 varayetkulajāṃ prājño virūpāmapi kanyakām /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 10.2 svayaṃ kanyā varayate sa gāndharvvaḥ //
Hitopadeśa
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Kathāsaritsāgara
KSS, 3, 4, 342.1 evaṃ sa rākṣaso maitryā varayitvā vidūṣakam /
Mātṛkābhedatantra
MBhT, 5, 3.1 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ /
MBhT, 8, 26.2 varayet karmakartāraṃ yathoktavibhavāvadhi //
MBhT, 9, 1.3 kartāraṃ varayed ādau yathoktavibhavāvadhi //
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 11, 17.1 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
Skandapurāṇa
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 6, 40.3 varaṃ varaya bhadraṃ te yate manasi vartate //
GokPurS, 6, 47.3 varaṃ varaya putra tvaṃ yat te 'bhilaṣitaṃ hṛdi //
GokPurS, 7, 29.2 ikṣvākur nāma nṛpatir varayāmāsa taṃ guruṃ //
GokPurS, 7, 70.2 varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune //
GokPurS, 8, 75.2 varaṃ varaya bhadraṃ te nāgarāja dadāmi te /
GokPurS, 9, 48.1 tatas tuṣṭo mahādevo varayety āha taṃ nṛpa /
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 10, 45.2 tvaṃ varaṃ varayety āha prahlādo vākyam abravīt //
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 11, 74.1 varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa /
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 41.1 prasanno māvadat paścādvaraṃ varaya suvrata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 36.1 varayanti sma tāṃ kanyāṃ kāmenākulitā bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 29, 16.1 bhobho yakṣa mahāsattva varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 33, 12.2 daridro hy asahāyaśca bhāryārthe varayāmi tām //
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 97, 84.2 toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam //
SkPur (Rkh), Revākhaṇḍa, 99, 11.1 varaṃ varaya me vatsa pannaga tvaṃ kṛtādara //
SkPur (Rkh), Revākhaṇḍa, 128, 2.2 putrārthaṃ varayāmāsa putraṃ putravatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 169, 15.1 varayasva yathākāmaṃ yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 186, 4.1 prasannaste mahābhāga varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 186, 32.2 prasannā te mahāsattva varaṃ varaya vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //
SkPur (Rkh), Revākhaṇḍa, 225, 11.3 tuṣṭo 'haṃ tapasā te 'dya varaṃ varaya vāñchitam //