Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 11, 1.1 abhīvartena maṇinā yenendro abhivāvṛte /
AVP, 1, 11, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 29, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
Ṛgveda
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
Mahābhārata
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 96, 31.2 anyonyam abhivartetāṃ balavikramaśālinau /
MBh, 1, 131, 16.2 prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān //
MBh, 3, 99, 6.2 tridaśān abhyavartanta dāvadagdhā ivādrayaḥ //
MBh, 3, 116, 19.2 athānūpapatir vīraḥ kārtavīryo 'bhyavartata //
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 3, 130, 13.2 nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ //
MBh, 3, 154, 57.2 supariśrāntam ālakṣya bhīmaseno 'bhyavartata //
MBh, 3, 160, 1.3 ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata //
MBh, 3, 163, 28.2 ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi //
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 233, 20.2 pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ //
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 5, 155, 10.2 vibhīṣayann iva jagat pāṇḍavān abhyavartata //
MBh, 5, 176, 13.2 mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate /
MBh, 6, 1, 3.2 kauravān abhyavartanta jigīṣanto mahābalāḥ //
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 15, 5.2 ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya //
MBh, 6, 15, 33.1 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim /
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 50, 8.2 abhyavartanta sahasā niṣādān saha rājabhiḥ //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 51, 8.2 abhyavartata saṃhṛṣṭas tato yuddham avartata //
MBh, 6, 51, 18.2 abhyavartanta rājānaḥ sahitāḥ savyasācinam //
MBh, 6, 51, 20.2 tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //
MBh, 6, 56, 16.1 āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni /
MBh, 6, 57, 11.2 nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt //
MBh, 6, 58, 19.2 abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ /
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 66, 21.2 puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata //
MBh, 6, 68, 4.2 duḥsahaṃ caiva samare bhīmaseno 'bhyavartata //
MBh, 6, 68, 5.2 pitāputrau maheṣvāsāvabhyavartata durjayau //
MBh, 6, 68, 8.1 abhyavartanta durdharṣāḥ samare śālvakekayān /
MBh, 6, 86, 5.3 abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ //
MBh, 6, 86, 38.2 abhyavartata tān sarvān saubalān baladarpitaḥ //
MBh, 6, 89, 38.2 tena tenābhyavartanta kurvanto vyākulā diśaḥ //
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 38.2 abhyavartanta vegena bhīmasenapurogamāḥ //
MBh, 6, 98, 14.2 pārtham evābhyavartanta maraṇe kṛtaniścayāḥ /
MBh, 6, 102, 8.2 pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ /
MBh, 6, 104, 1.2 kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge /
MBh, 6, 104, 18.2 bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān //
MBh, 6, 104, 27.2 abhyavartanta nighnantastava putrasya vāhinīm //
MBh, 6, 105, 6.3 abhyavartanta yuddhāya puraskṛtya pitāmaham //
MBh, 6, 112, 114.2 nābhyavartanta rājānaḥ sahitā vānaradhvajam //
MBh, 6, 113, 13.2 pāṇḍavān abhyavartanta tasmin vīravarakṣaye //
MBh, 6, 114, 13.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 40.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata /
MBh, 6, 114, 46.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 49.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata //
MBh, 6, 114, 69.2 tam ekam abhyavartanta siṃhanādāṃśca nedire //
MBh, 7, 15, 29.2 abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram //
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 20, 20.2 droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata //
MBh, 7, 21, 1.3 pāñcāleṣu ca sarveṣu kaścid anyo 'bhyavartata //
MBh, 7, 21, 25.1 te droṇam abhivartante sarvataḥ kurupuṃgavāḥ /
MBh, 7, 22, 1.3 ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ //
MBh, 7, 22, 5.2 abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram //
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 22, 16.2 kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 22, 56.2 vājidhvajapatākābhiścitraiścitro 'bhyavartata //
MBh, 7, 24, 25.2 viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ //
MBh, 7, 31, 5.2 ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe //
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 34, 10.2 yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha //
MBh, 7, 35, 11.2 abhyavartanta kauravyāḥ pāṇḍavāśca tam anvayuḥ //
MBh, 7, 37, 10.1 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 39, 18.2 abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 81, 6.2 kampayanto 'bhyavartanta vegam āsthāya madhyamam //
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 98, 29.2 yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata //
MBh, 7, 98, 43.3 abhyavartata saṃgrāme kruddho droṇarathaṃ prati //
MBh, 7, 102, 72.2 abhyavartata vegena siṃhaḥ kṣudramṛgān iva //
MBh, 7, 103, 2.2 so 'bhyavartata sodaryānmāyayā mohayan balam //
MBh, 7, 103, 18.2 abhyavartata vegena tava putrasya vāhinīm //
MBh, 7, 107, 4.2 abhyavartata rādheyo bhīmasenarathaṃ prati //
MBh, 7, 109, 22.2 dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata //
MBh, 7, 110, 32.2 abhyavartata rādheyo bhīmasenaṃ mahābalam //
MBh, 7, 121, 44.2 abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā //
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 128, 13.2 abhyavartata putraste pāṇḍavānām anīkinīm //
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 129, 9.2 sasenāste 'bhyavartanta droṇam eva mahādyutim //
MBh, 7, 129, 10.2 droṇam evābhyavartanta puraskṛtya śikhaṇḍinam //
MBh, 7, 130, 14.2 abhyavartata saṃkruddhaḥ śibī rājan pratāpavān //
MBh, 7, 135, 15.2 abhyavartata yuddhāya drāvayan sarvadhanvinaḥ /
MBh, 7, 137, 5.2 somadatto mahābāhur asaṃbhrānto 'bhyavartata //
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 141, 59.2 abhyavartata vegena yatra pārtho vṛkodaraḥ //
MBh, 7, 143, 41.2 abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ //
MBh, 7, 145, 1.3 dhṛṣṭadyumno mahārāja droṇam evābhyavartata //
MBh, 7, 145, 2.2 abhyavartata droṇasya rathaṃ rukmavibhūṣitam //
MBh, 7, 147, 10.2 abhyavartanta tau vīrau nardamānau muhur muhuḥ //
MBh, 7, 151, 1.3 alāyudho rākṣasendro vīryavān abhyavartata //
MBh, 7, 164, 17.2 samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata //
MBh, 7, 164, 19.2 taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata //
MBh, 7, 171, 68.2 abhyavartata vegena kālavat pāṇḍuvāhinīm //
MBh, 8, 19, 43.2 abhyavartanta sahitāḥ parīpsanto narādhipam //
MBh, 8, 34, 15.2 abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ //
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 35, 43.3 abhyavartata karṇas tam ardito 'pi śarair bhṛśam //
MBh, 8, 39, 1.3 draupadeyais tathā śūrair abhyavartata hṛṣṭavat //
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 43, 43.2 rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate //
MBh, 8, 43, 48.3 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate //
MBh, 8, 58, 20.2 bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata //
MBh, 8, 59, 6.2 nirbhayā bharataśreṣṭham abhyavartanta phalgunam //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 16, 67.2 śiner naptā kiran bāṇair abhyavartata sātyakiḥ //
MBh, 9, 16, 81.1 taṃ pare nābhyavartanta martyā mṛtyum ivāgatam /
MBh, 9, 17, 27.2 sahitān abhyavartanta gulmam āsthāya madhyamam //
MBh, 9, 17, 36.1 abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ /
MBh, 9, 18, 6.3 tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata //
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 41.1 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ /
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 9, 18, 64.1 dhanaṃjayo rathenājāvabhyavartata vīryavān /
MBh, 9, 19, 1.3 abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam //
MBh, 9, 20, 36.1 taṃ pare nābhyavartanta martyā mṛtyum ivāhave /
MBh, 9, 22, 63.1 tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata /
MBh, 9, 22, 72.2 vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ //
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 22, 81.2 alpāvaśiṣṭaisturagair abhyavartata saubalaḥ //
MBh, 9, 27, 21.2 pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 56, 21.1 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata /
MBh, 9, 56, 21.2 savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata //
MBh, 12, 28, 5.3 tāni tānyabhivartante duḥkhāni ca sukhāni ca //
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 101, 42.2 te pūrvam abhivarteraṃstān anvag itare janāḥ //
MBh, 12, 138, 35.2 punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet //
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 187, 33.2 kathaṃcid abhivartanta ityete sāttvikā guṇāḥ //
MBh, 12, 187, 35.2 kathaṃcid abhivartante vividhāstāmasā guṇāḥ //
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 204, 12.2 anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā //
MBh, 12, 221, 68.2 nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣvapi //
MBh, 12, 228, 35.1 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate /
MBh, 12, 239, 25.2 kathaṃcid abhivartante vijñeyāstāmasā guṇāḥ //
MBh, 12, 261, 51.3 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ //
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 332, 24.2 etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata /
MBh, 13, 2, 13.2 viṣayaśca prabhāvaśca tulyam evābhyavartata //
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
Rāmāyaṇa
Rām, Bā, 13, 1.2 sarayvāś cottare tīre rājño yajño 'bhyavartata //
Rām, Bā, 23, 9.1 tasyāyam atulaḥ śabdo jāhnavīm abhivartate /
Rām, Bā, 28, 6.1 ye cainam abhivartante yācitāra itas tataḥ /
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 11, 7.2 astam abhyagamat sūryo rajanī cābhyavartata //
Rām, Ay, 48, 2.1 yatra bhāgīrathī gaṅgā yamunām abhivartate /
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 79, 14.2 babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata //
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ār, 10, 66.2 rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata //
Rām, Ār, 44, 9.2 abhyavartata vaidehīṃ citrām iva śanaiścaraḥ //
Rām, Ār, 50, 25.2 samādhūtā daśagrīvaṃ punar evābhyavartata //
Rām, Ār, 50, 26.1 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam /
Rām, Ki, 38, 33.3 abhyavartanta sugrīvaṃ sūryam abhragaṇā iva //
Rām, Su, 56, 90.1 tacchrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata /
Rām, Su, 56, 136.1 dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata /
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 28.1 enaṃ śatasahasrāṇāṃ sahasram abhivartate /
Rām, Yu, 18, 31.2 parivāryābhivartante laṅkāṃ marditum ojasā //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 21, 12.2 māṃ visṛjya mahātejā laṅkām evābhivartate //
Rām, Yu, 31, 10.1 dṛśyante na yathāvacca nakṣatrāṇyabhivartate /
Rām, Yu, 31, 42.2 ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata //
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 32, 12.2 laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 45, 39.2 yudhi nānāpraharaṇā kapisenābhyavartata //
Rām, Yu, 74, 4.2 upahṛtya tataḥ paścāt saṃgrāmam abhivartate //
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 87, 5.2 nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata //
Rām, Yu, 90, 7.2 abhyavartata kākutstham avatīrya triviṣṭapāt //
Rām, Yu, 90, 16.2 abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ //
Rām, Yu, 90, 17.2 rāmam evābhyavartanta vyāditāsyā bhayānakāḥ //
Rām, Yu, 92, 29.2 na raṇārthāya vartante mṛtyukāle 'bhivartataḥ //
Rām, Yu, 102, 33.2 vibhīṣaṇenānugatā bhartāraṃ sābhyavartata //
Rām, Yu, 103, 11.1 paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata /
Rām, Utt, 27, 7.2 asau hi balavān rakṣo yuddhārtham abhivartate //
Rām, Utt, 27, 31.2 nānāpraharaṇaiḥ kruddho raṇam evābhyavartata //
Rām, Utt, 28, 7.2 rathenādbhutakalpena saṃgrāmam abhivartata //
Rām, Utt, 28, 29.2 samarābhimukho divyo mahendram abhivartata //
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Daśakumāracarita
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 5, 44.1 ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abhyavartiṣi //
Kirātārjunīya
Kir, 13, 3.2 ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 5.2 tasyābhidhyāyataḥ sargastiryaksroto 'bhyavartata //
Liṅgapurāṇa
LiPur, 1, 20, 62.1 vyāpya sarvā diśo dyāṃ ca ita evābhivartate /
Matsyapurāṇa
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
Viṣṇupurāṇa
ViPur, 1, 5, 9.1 tasyābhidhyāyataḥ sargaṃ tiryaksroto 'bhyavartata /