Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Ānandakanda
Caurapañcaśikā
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
Atharvaveda (Paippalāda)
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
Atharvaveda (Śaunaka)
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 12, 1, 28.2 padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām //
AVŚ, 12, 3, 23.2 ukhā kumbhī vedyāṃ mā vyathiṣṭhā yajñāyudhair ājyenātiṣaktā //
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 13.0 avatān mā vyathitam ity uttarataḥ prācīnakumbayāntarata sphyenālikhati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 1.4 evam uttarataḥ prācīm avatān mā vyathitam iti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 3, 9, 26.15 asito na vyathate /
BĀU, 4, 2, 4.12 asito na vyathate /
BĀU, 4, 5, 15.8 asito na vyathate na riṣyati /
Chāndogyopaniṣad
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
Gautamadharmasūtra
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
Kauśikasūtra
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
Kāṭhakasaṃhitā
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.4 avatād vyathitam /
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 2, 7, 6, 40.0 avyathamānā pṛthivy āśā diśā āpṛṇa //
MS, 2, 7, 7, 17.1 brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya /
MS, 2, 7, 15, 15.6 avyathamānā pṛthivīṃ dṛṃha /
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
Taittirīyasaṃhitā
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 6, 2, 7, 19.0 avatān mā vyathitam ity āha //
TS, 6, 2, 7, 20.0 vyathitān hy enān āvat //
Vasiṣṭhadharmasūtra
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 9.4 avatān mā vyathitāt /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 14.4 uttarataḥ prācīm avatān mā vyathitam iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 27.3 tathā na vyathate /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 3, 8, 3, 23.1 ūṣmaṇo vyathiṣaditi /
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 6.1 mā bhetthā mā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ /
Ṛgveda
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 6, 54, 3.2 no asya vyathate paviḥ //
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 10.0 prayai rohiṣyai avyathiṣyai //
Buddhacarita
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
Carakasaṃhitā
Ca, Sū., 17, 73.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Cik., 3, 21.1 tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ /
Mahābhārata
MBh, 1, 36, 20.1 sa rājā krodham utsṛjya vyathitastaṃ tathāgatam /
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 78, 23.2 tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 99, 46.1 vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam /
MBh, 1, 114, 10.4 mūtraṃ prasusruvuḥ sarve vyathitāśca prapedire /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 151, 25.8 śrutvā drupadarājasya vacanaṃ vyathitastadā /
MBh, 1, 151, 25.14 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ /
MBh, 1, 204, 11.2 dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ //
MBh, 1, 209, 15.2 abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ //
MBh, 1, 216, 19.2 ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ //
MBh, 1, 221, 1.3 vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam //
MBh, 1, 222, 18.2 vyathitāḥ karuṇā vācaḥ śrāvayāmāsur antikāt /
MBh, 1, 223, 2.2 sa kṛcchrakāle vyathito na prajānāti kiṃcana //
MBh, 2, 40, 18.1 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata /
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 2, 60, 11.3 uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva //
MBh, 2, 61, 64.1 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat /
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 3, 19, 1.3 vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ //
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 37, 4.2 ārabhyante bhīmasena vyathante tāni bhārata //
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 65, 20.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ //
MBh, 3, 72, 23.3 hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane //
MBh, 3, 112, 7.2 puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā //
MBh, 3, 167, 11.2 nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ //
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 3, 174, 18.2 vṛkodaraḥ parvatakandarāyāṃ viṣādamohavyathitāntarātmā //
MBh, 3, 182, 5.1 vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ /
MBh, 3, 190, 37.1 sa tad vākyam upalabhya vyathitendriyamanāḥ provāca /
MBh, 3, 205, 28.1 akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ /
MBh, 3, 215, 15.1 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ /
MBh, 3, 231, 14.1 tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram /
MBh, 3, 266, 43.2 viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam //
MBh, 3, 267, 38.2 uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ //
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 41, 16.1 vyākulāśca diśaḥ sarvā hṛdayaṃ vyathatīva me /
MBh, 4, 60, 10.1 śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā /
MBh, 5, 33, 88.1 prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 54, 17.2 matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam //
MBh, 5, 54, 56.2 pārthivāḥ sa bhavān rājann akasmād vyathate katham //
MBh, 5, 75, 12.2 nāsiddhau vyathate tasya na siddhau harṣam aśnute //
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 78, 11.2 brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ //
MBh, 5, 86, 16.3 dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat //
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 144, 9.1 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt /
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 60, 19.1 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat /
MBh, 6, 60, 20.1 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ /
MBh, 6, 69, 10.1 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā /
MBh, 6, 73, 41.3 nihatya tāṃścāpi śaraiḥ sutīkṣṇair na vivyathe samare citrayodhī //
MBh, 6, 75, 19.1 sa gāḍhaviddho vyathito bhīmasenena saṃyuge /
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 79, 51.1 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ /
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 86, 33.2 eko bahubhir atyarthaṃ dhairyād rājanna vivyathe //
MBh, 6, 87, 24.2 na vivyathe mahārāja putro duryodhanastava //
MBh, 6, 88, 37.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 90, 5.1 sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan /
MBh, 6, 90, 18.1 sa gāḍhaviddho vyathito vayovṛddhaśca bhārata /
MBh, 6, 90, 33.2 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 91, 47.1 sa gāḍhaviddho vyathito nāgo bharatasattama /
MBh, 6, 91, 71.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 6, 97, 45.1 sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ /
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 108, 7.2 rasate vyathate bhūmir anuṣṭanati vāhanam //
MBh, 6, 109, 26.1 so 'tividdho maheṣvāso bhīmaseno na vivyathe /
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 29, 36.1 te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam /
MBh, 7, 39, 11.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 51, 16.3 hā putra iti niḥśvasya vyathito nyapatad bhuvi //
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 54, 8.1 sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha /
MBh, 7, 65, 31.2 samprādravanmahārāja vyathitaṃ vai sanāyakam //
MBh, 7, 75, 6.2 na cāvyathata dharmātmā vāsaviḥ paravīrahā //
MBh, 7, 98, 45.2 na vivyathe tato droṇaḥ smayann evānvayudhyata //
MBh, 7, 102, 6.2 gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ //
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 114, 2.2 na vivyathe bhīmaseno bhidyamāna ivācalaḥ //
MBh, 7, 114, 56.1 tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam /
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 131, 32.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 131, 35.2 tanayāstava karṇaśca vyathitāḥ prādravan diśaḥ //
MBh, 7, 131, 36.1 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe /
MBh, 7, 134, 17.2 na vivyathe sūtaputro na ca trāsam agacchata //
MBh, 7, 137, 41.1 tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ /
MBh, 7, 141, 23.2 patantīm upari kruddho drauṇir avyathitendriyaḥ //
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 7, 150, 34.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 150, 37.2 putrāśca tava yodhāśca vyathitā vipradudruvuḥ //
MBh, 7, 150, 38.1 tatraiko 'strabalaślāghī karṇo mānī na vivyathe /
MBh, 7, 154, 34.2 rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ //
MBh, 7, 158, 23.1 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt /
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 164, 94.1 sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 164, 97.2 droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt //
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 167, 6.1 vyathitāḥ sarvarājānastadā hyāsan vicetasaḥ /
MBh, 7, 172, 39.2 dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan //
MBh, 8, 1, 34.2 droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 36.2 pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 39.2 satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 1, 47.3 tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 8, 2, 3.1 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata /
MBh, 8, 8, 45.2 prādravad vyathitā senā tvadīyā bharatarṣabha //
MBh, 8, 12, 53.2 bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta //
MBh, 8, 18, 24.1 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ /
MBh, 8, 32, 30.1 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ /
MBh, 8, 37, 30.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 8, 61, 8.2 ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ //
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 66, 19.1 tataḥ samudgrathya sitena vāsasā svamūrdhajān avyathitaḥ sthito 'rjunaḥ /
MBh, 8, 66, 34.2 sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 41, 16.2 yāvad enaṃ nihanmyadya tacchrutvā vyathitā nadī //
MBh, 9, 41, 17.2 vivyathe suvirūḍheva latā vāyusamīritā //
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 10, 13, 16.3 vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata //
MBh, 10, 18, 9.2 vivyathe pṛthivī devī parvatāś ca cakampire //
MBh, 11, 25, 35.2 jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā //
MBh, 12, 27, 6.2 kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ //
MBh, 12, 39, 28.2 vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ //
MBh, 12, 103, 25.1 viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ /
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 172, 10.2 hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 89.2 kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ //
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 90.2 bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama //
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 120, 10.1 tasmānmṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 125, 13.2 māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 31.2 bhavanto vyathitāścāsan devakalpāstapodhanāḥ //
MBh, 13, 126, 32.2 mama vahniḥ samudbhūto na vai vyathitum arhatha //
MBh, 13, 140, 21.1 sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 65, 11.2 yuyudhānadvitīyo vai vyathitendriyamānasaḥ //
MBh, 14, 83, 19.1 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ /
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
MBh, 16, 1, 9.2 vṛṣṇīn vinaṣṭāṃste śrutvā vyathitāḥ pāṇḍavābhavan //
Manusmṛti
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
Rāmāyaṇa
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 8, 19.1 te tu rājño vacaḥ śrutvā vyathitāvanatānanāḥ /
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Ay, 10, 30.2 vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ //
Rām, Ay, 16, 5.2 niḥśvasantaṃ mahārājaṃ vyathitākulacetasam //
Rām, Ay, 16, 27.2 śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Ay, 46, 78.2 adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī //
Rām, Ay, 57, 26.2 karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi //
Rām, Ār, 24, 12.1 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe /
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 19, 26.2 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha //
Rām, Ki, 33, 1.2 sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ //
Rām, Su, 11, 29.1 durmanā vyathitā dīnā nirānandā tapasvinī /
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Yu, 14, 19.1 vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ /
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 36, 7.2 babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ //
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 42, 25.1 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ /
Rām, Yu, 44, 30.2 vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 48, 3.2 smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Yu, 55, 22.1 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ /
Rām, Yu, 55, 34.2 rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 58, 12.2 na vivyathe mahātejā vāliputraḥ pratāpavān //
Rām, Yu, 59, 1.1 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam /
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 61, 25.1 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ /
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 63, 21.2 aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca //
Rām, Yu, 63, 22.1 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 34.2 vānarādhipatiḥ śrīmānmahāsattvo na vivyathe //
Rām, Yu, 68, 11.2 bāṣpaparyākulamukho hanūmān vyathito 'bhavat //
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 80, 40.1 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā /
Rām, Yu, 90, 26.1 vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ /
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 16.2 vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ //
Rām, Yu, 99, 12.2 praviṣṭo hanumān vīryāt tadaiva vyathitā vayam //
Rām, Yu, 102, 31.2 niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam //
Rām, Utt, 14, 7.2 vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 28, 19.2 vyathitāścāprahṛṣṭāśca samantād vipradudruvuḥ //
Rām, Utt, 61, 11.2 śatrughno vīryasampanno vivyathe na ca rākṣasaḥ //
Rām, Utt, 69, 11.2 bādhete paramodāra tato 'haṃ vyathitendriyaḥ //
Saundarānanda
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 12, 22.2 vyathante hyapunarbhāvāt prapātādiva bāliśāḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 40.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
Bodhicaryāvatāra
BoCA, 8, 154.2 anena śataśaḥ sarve saṃsāravyathitā vayam //
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
Daśakumāracarita
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 4, 138.0 avyathiṣṭa ca dṛṣṭaiva sa māṃ nārījanaḥ //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
Divyāvadāna
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 12, 261.1 vyathati saṃvyathati saṃpravyathati //
Divyāv, 19, 186.1 sa śrutvā vyathitaḥ //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Liṅgapurāṇa
LiPur, 1, 66, 75.1 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā /
Matsyapurāṇa
MPur, 32, 24.2 tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MPur, 150, 136.2 vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ //
MPur, 152, 31.1 sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ /
Suśrutasaṃhitā
Su, Nid., 11, 4.1 āyamyate vyathyata eti todaṃ pratyasyate kṛtyata eti bhedam /
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Cik., 33, 17.1 ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ /
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
Viṣṇusmṛti
ViSmṛ, 43, 36.1 kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā /
ViSmṛ, 96, 4.1 alābhe na vyatheta //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
Bhāratamañjarī
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 824.1 taṃ teṣāṃ karuṇālāpaṃ śrutvā vyathitamānasā /
BhāMañj, 1, 877.1 iti dvijavarācchrutvā vyathitāḥ pāṇḍunandanāḥ /
BhāMañj, 6, 140.2 śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ //
BhāMañj, 6, 344.2 hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ //
BhāMañj, 7, 329.2 nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ //
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 750.1 tato vyathitamālokya svasainyaṃ śvetavāhanaḥ /
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
BhāMañj, 13, 247.2 vyathito dharmatanayo na kvāpi labhate dhṛtim //
BhāMañj, 13, 1432.1 gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam /
Garuḍapurāṇa
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
Narmamālā
KṣNarm, 1, 30.1 vyathitaḥ prathitairgrāmairnigaḍairlaguḍaistathā /
KṣNarm, 1, 73.2 yācitānītasaṃśuṣkapādatravyathitaḥ khalaḥ //
Ānandakanda
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
Caurapañcaśikā
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //