Occurrences

Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
Carakasaṃhitā
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 3, 14.1 sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Mahābhārata
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 102, 12.2 sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ /
MBh, 1, 114, 30.1 adityā viṣṇunā prītir yathābhūd abhivardhitā /
MBh, 5, 81, 20.1 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan /
MBh, 12, 87, 12.1 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet /
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 18, 3, 23.1 rājasūyajitāṃllokān aśvamedhābhivardhitān /
Rāmāyaṇa
Rām, Ki, 28, 9.1 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 118.2 piben nāgabalāmūlasyārdhakarṣābhivardhitam //
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 11.1 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan /
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
Kūrmapurāṇa
KūPur, 1, 25, 40.1 praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ /
Matsyapurāṇa
MPur, 47, 8.2 yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
Suśrutasaṃhitā
Su, Sū., 16, 18.2 sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṃ śanaiḥśanair abhivardhayet /
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 46, 526.2 vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 341.1 anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //