Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rājanighaṇṭu

Atharvaprāyaścittāni
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
Atharvaveda (Śaunaka)
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 6.1 abhivṛṣṭā oṣadhayaḥ prāṇena sam avādiran /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 32.1 atha yady enam abhivarṣati /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 1.3 nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam /
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 20.2 aṅkurāste prarohantu nivāte tvābhivarṣatu /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
Ṛgveda
ṚV, 7, 103, 4.2 maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ saṃpṛṅkte haritena vācam //
Ṛgvedakhilāni
ṚVKh, 2, 13, 6.1 śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam /
Lalitavistara
LalVis, 2, 15.2 abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām //
Mahābhārata
MBh, 1, 16, 16.2 abhyavarṣan suragaṇāñśramasaṃtāpakarśitān //
MBh, 1, 94, 90.3 abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan //
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 181, 25.12 abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam /
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 217, 21.2 punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu //
MBh, 1, 218, 1.2 tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat /
MBh, 2, 27, 27.2 abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam //
MBh, 3, 13, 110.2 abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ //
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 22, 8.2 abhivṛṣṭo yathā meghair girir gairikadhātumān //
MBh, 3, 157, 45.1 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam /
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 255, 17.1 tau śarair abhivarṣantau jīmūtāviva vārṣikau /
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 269, 13.2 khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ //
MBh, 3, 271, 22.1 mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata /
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 45, 8.2 abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān //
MBh, 6, 48, 30.2 abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ //
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 6, 70, 17.2 mahatā śaravarṣeṇa abhyavarṣann ariṃdamam //
MBh, 6, 114, 86.1 abhyavarṣata parjanyaḥ prākampata ca medinī /
MBh, 7, 19, 19.2 abhivṛṣṭo mahāmeghair yathā syāt parvato mahān //
MBh, 7, 19, 63.1 śaravarṣābhivṛṣṭeṣu yodheṣvajitalakṣmasu /
MBh, 7, 27, 24.2 abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam //
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 29, 40.1 hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ /
MBh, 7, 39, 22.2 abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava //
MBh, 7, 46, 6.1 saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ /
MBh, 7, 68, 2.2 abhyavarṣaṃstato rājañ śaravarṣair dhanaṃjayam //
MBh, 7, 70, 6.2 pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ //
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 74, 33.2 abhyavarṣaṃstadā pārthaṃ samantād bharatarṣabha //
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 81, 3.2 abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa //
MBh, 7, 85, 21.2 abhyavarṣañ śaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 106, 18.2 abhyavarṣanmahārāja megho vṛṣṭyeva parvatam //
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 117, 30.2 hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām //
MBh, 7, 122, 4.2 ubhāvubhayatastīkṣṇair viśikhair abhyavarṣatām //
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 132, 40.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 136, 13.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 36.2 abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam //
MBh, 7, 146, 4.1 te 'bhyavarṣañ śaraistīkṣṇaiḥ sātyakiṃ satyavikramam /
MBh, 7, 149, 17.2 alaṃbalaṃ cābhyavarṣanmegho merum ivācalam //
MBh, 7, 150, 50.2 abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān //
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 152, 21.2 abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ //
MBh, 7, 153, 21.1 tato nānāpraharaṇair anyonyam abhivarṣatām /
MBh, 7, 153, 30.2 rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau //
MBh, 7, 161, 12.2 abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam //
MBh, 7, 164, 38.2 achinat sātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat //
MBh, 8, 12, 42.1 śarair viśakalīkurvann amitrān abhyavīvṛṣat /
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 15, 30.2 ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat //
MBh, 8, 17, 5.2 pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat //
MBh, 8, 17, 7.2 tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ //
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 39, 25.2 abhyavarṣanta vegena visṛjantaḥ śitāñ śarān //
MBh, 8, 40, 103.2 sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat //
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 9, 9, 40.2 abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam //
MBh, 9, 10, 18.2 abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram //
MBh, 9, 10, 30.2 abhyavarṣanmahābhāgaṃ meghā iva mahīdharam //
MBh, 9, 11, 32.2 prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ //
MBh, 9, 11, 59.2 abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ //
MBh, 9, 16, 2.2 abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ //
MBh, 10, 15, 23.2 samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati //
MBh, 12, 5, 2.2 yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ //
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
Manusmṛti
ManuS, 9, 301.2 tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran //
Rāmāyaṇa
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 61, 8.2 abhivarṣati parjanyo mahīṃ divyena vāriṇā //
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 24, 6.2 rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam //
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ki, 29, 27.1 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ /
Rām, Su, 2, 2.2 abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā //
Rām, Yu, 26, 22.2 śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ //
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 59, 92.2 abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam //
Rām, Yu, 59, 94.2 abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ //
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 87, 22.2 anyonyaṃ vividhaistīkṣṇaiḥ śarair abhivavarṣatuḥ //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Sū., 5, 6.2 sūryendupavanādṛṣṭam abhivṛṣṭaṃ ghanaṃ guru //
Daśakumāracarita
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
Divyāvadāna
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Kirātārjunīya
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kāvyālaṃkāra
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
Matsyapurāṇa
MPur, 118, 68.2 nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam //
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
Meghadūta
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Suśrutasaṃhitā
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 4, 10, 12.1 abhyavarṣanprakupitāḥ sarathaṃ sahasārathim /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 71.2 abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam //