Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Bhāratamañjarī
Gītagovinda
Mṛgendraṭīkā
Ānandakanda
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama //
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
Ṛgveda
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
Mahābhārata
MBh, 2, 46, 30.2 draupadī ca saha strībhir vyathayantī mano mama //
MBh, 2, 67, 6.2 vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 5, 8, 5.1 vyathayann iva bhūtāni kampayann iva medinīm /
MBh, 5, 150, 5.1 vyathayeyur hi devānāṃ senām api samāgame /
MBh, 6, BhaGī 2, 15.1 yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha /
MBh, 6, 55, 113.2 gāṇḍīvaśabdena manāṃsi teṣāṃ kirīṭamālī vyathayāṃcakāra //
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 23, 1.2 vyathayeyur ime senāṃ devānām api saṃyuge /
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 82, 27.2 trigartarājasya suto vyathayaṃstava vāhinīm //
MBh, 7, 90, 42.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 114, 54.2 vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ //
MBh, 7, 131, 40.2 cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 9, 26, 44.2 nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān //
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 12, 52, 6.1 śarābhighātād vyathitaṃ mano me madhusūdana /
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
Rāmāyaṇa
Rām, Yu, 55, 108.2 te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ //
Agnipurāṇa
AgniPur, 249, 18.2 samantāttāḍayed bhindyācchedayedvyathayedapi //
Bhallaṭaśataka
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
Daśakumāracarita
DKCar, 2, 2, 200.1 taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat //
Kirātārjunīya
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Bhāratamañjarī
BhāMañj, 13, 338.2 na śṛṇvanti na manyante girā māṃ vyathayanniva //
Gītagovinda
GītGov, 2, 36.1 durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati /
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Ānandakanda
ĀK, 1, 6, 113.2 raso vyathayate tattadaṅgaṃ saṃparimardayet //
Āryāsaptaśatī
Āsapt, 2, 11.1 aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam /
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 282.2 vyathayati virahe bakulaḥ kva paricayaḥ prakṛtikaṭhinānām //