Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 18, 10.0 te cotpannā matāv abhivyajyante //
PABh zu PāśupSūtra, 2, 12, 27.0 āha kutrasthasya te harṣā abhivyajyante kīdṛśasya vā //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 19, 8.0 āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 34, 58.0 viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //