Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Ṛgveda
Mahābhārata
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Kauśikasūtradārilabhāṣya

Gopathabrāhmaṇa
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
Kauśikasūtra
KauśS, 5, 8, 18.0 udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 13, 14, 2.1 araṇyasyārdham abhivrajya //
KauśS, 13, 34, 3.0 sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet //
Vaitānasūtra
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 3, 8, 9.1 āgnīdhrīyam uttareṇa sado 'bhivrajanti //
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
Ṛgveda
ṚV, 1, 58, 5.2 abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ //
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
Mahābhārata
MBh, 12, 320, 16.1 tato mandākinīṃ ramyām upariṣṭād abhivrajan /
Śira'upaniṣad
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 5.0 abhivrajya gatvā gātradeśān prakṣālayati śodhayati //