Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 4.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 4, 7, 8.0 parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti //
BaudhŚS, 4, 8, 4.0 śṛte paśau paśupuroḍāśaṃ yācati //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 8, 27.0 sa śṛtam iti pratyāha //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 18, 8, 5.0 taṃ tathā śrapayanti yathā purādityasyodayācchṛto bhavati //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //