Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Aitareyabrāhmaṇa
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaprāyaścittāni
AVPr, 6, 4, 9.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyuḥ //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
Gopathabrāhmaṇa
GB, 1, 2, 9, 33.0 adbhiḥ somo 'bhiṣūyate //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 3, 19, 28.0 tad abhiṣuṇvanti brāhmaṇāḥ śuśruvāṃso 'nūcānāḥ //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 3, 9, 22.0 tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti //
GB, 2, 3, 17, 1.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
Jaiminīyabrāhmaṇa
JB, 1, 215, 4.0 nābhiṣunvanti //
JB, 1, 216, 16.0 nābhiṣunvanti //
JB, 1, 233, 5.0 na ha vā eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 7.0 yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ //
JB, 1, 354, 11.0 tasmād babhrutūlāny evābhiṣutyāni medhyatarāṇi //
JB, 1, 354, 12.0 asuryas tenānabhiṣutya ity āhuḥ //
JB, 1, 354, 15.0 tasmād abhiṣutya eveti //
JB, 1, 354, 16.0 yadi taṃ na vindeyur ūtīkān abhiṣuṇuyuḥ //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 1.0 śuklāś śādo 'bhiṣuṇuyuḥ //
JB, 1, 355, 4.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 5.0 yadi taṃ na vindeyuḥ parṇam abhiṣuṇuyuḥ //
JB, 1, 355, 8.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 355, 13.0 tam eva tad abhiṣuṇvanti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 11.0 tam etam aparapakṣaṃ devā abhiṣuṇvanti //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 3, 12.0 ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam //
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 11.0 pūrve 'bhiṣuṇuyuḥ //
PB, 9, 5, 3.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjunāni //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 1.10 yad abhiṣuṇvanti //
Taittirīyasaṃhitā
TS, 6, 1, 6, 37.0 tasmāt tṛtīyasavana ṛjīṣam abhiṣuṇvanti //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 4, 4, 34.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 5, 6.0 aṣṭau kṛtvo 'gre 'bhiṣuṇoti //
TS, 6, 4, 5, 22.0 tasmād aṣṭāvaṣṭau kṛtvo 'bhiṣutyam //
TS, 6, 6, 7, 1.1 ghnanti vā etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 9, 10.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 14.0 anabhiṣutasya gṛhṇāti //
TS, 6, 6, 10, 6.0 sakṛdabhiṣutasya gṛhṇāti //
Vaitānasūtra
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 10.1 varaṃ dattvā sakṛd abhiṣutya sakṛd gṛhṇāty abhiprāṇan //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 4, 5, 10, 2.2 sa yāny aruṇapuṣpāṇi phālgunāni tāny abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 2.4 tasmād aruṇapuṣpāṇy abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 3.1 yady aruṇapuṣpāṇi na vindeyuḥ śyenahṛtam abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 3.4 tasmācchyenahṛtam abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 4.1 yadi śyenahṛtaṃ na vindeyur ādārān abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 4.3 tasmād ādārān abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 5.1 yady ādārān na vindeyur aruṇadūrvā abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 5.3 tasmād aruṇadūrvā abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 4, 6, 1, 5.4 tūṣṇīm udyatya sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 1, 9.3 nābhiṣuṇuyāt /
ŚBM, 4, 6, 1, 9.4 abhiṣuṇvanti vā anyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 1, 10.4 na vā anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti /
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
Arthaśāstra
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Carakasaṃhitā
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Mahābhārata
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
Manusmṛti
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
Rāmāyaṇa
Rām, Ār, 30, 19.1 mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 11.1 sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane /
Suśrutasaṃhitā
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 13.1 aṃśumantaṃ sauvarṇe pātre 'bhiṣuṇuyāt /