Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 63, 15.2 loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān //
MBh, 1, 71, 39.2 asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti /
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 44.2 iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam //
MBh, 3, 188, 78.2 sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ //
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 4, 21, 1.3 adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam //
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 5, 50, 42.2 bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān //
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 6, 55, 26.1 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 8, 37, 32.1 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān /
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 50, 20.2 adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 3, 29.1 pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge /
MBh, 10, 4, 14.2 viharasva yathā śakraḥ sūdayitvā mahāsurān //
MBh, 12, 120, 47.2 ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet //
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /