Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 6, 51, 2.1 āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 2, 12, 6, 11.2 agnir havyaṃ śamitā sūdayāti //
Taittirīyasaṃhitā
TS, 5, 2, 12, 4.2 ahorātrāṇi maruto viliṣṭaṃ sūdayantu te //
Ṛgveda
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 31, 7.1 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ /
ṚV, 4, 4, 14.2 ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa //
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
Mahābhārata
MBh, 1, 63, 15.2 loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān //
MBh, 1, 71, 39.2 asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti /
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 44.2 iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam //
MBh, 3, 188, 78.2 sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ //
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 4, 21, 1.3 adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam //
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 5, 50, 42.2 bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān //
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 6, 55, 26.1 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 8, 37, 32.1 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān /
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 50, 20.2 adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 3, 29.1 pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge /
MBh, 10, 4, 14.2 viharasva yathā śakraḥ sūdayitvā mahāsurān //
MBh, 12, 120, 47.2 ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet //
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 44, 25.2 adites tu tataḥ putrā diteḥ putrān asūdayan //
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Su, 35, 6.1 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam /
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Su, 51, 38.2 rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ //
Rām, Su, 56, 102.2 parigheṇātighoreṇa sūdayāmi sahānugam //
Rām, Su, 56, 134.1 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam /
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Yu, 73, 24.2 sūdayānam amitraghnam amitrān pavanātmajam //
Rām, Yu, 99, 27.1 yena sūdayase śatrūn samare sūryavarcasā /
Rām, Utt, 6, 19.2 sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ //
Rām, Utt, 6, 30.2 surārīn sūdayiṣyāmi surā bhavata vijvarāḥ //
Rām, Utt, 29, 1.2 ayudhyanta balonmattāḥ sūdayantaḥ parasparam //
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 94, 1.3 viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ //
LiPur, 1, 101, 21.2 viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ //
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 106, 19.2 dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān //
LiPur, 1, 106, 19.2 dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān //
LiPur, 2, 50, 8.1 saṃvatsarasahasrānte varāheṇa ca sūditaḥ /
Matsyapurāṇa
MPur, 25, 47.3 asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti //
MPur, 136, 44.1 sūditānatha tāndaityānanye dānavapuṃgavāḥ /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 138, 6.2 pūrvadevāśca devāśca sūdayantaḥ parasparam //
MPur, 138, 15.1 paṭṭiśaiḥ sūditāḥ kecitkecicchūlavidāritāḥ /
MPur, 150, 66.2 tena daityasahasrāṇi sūdayāmāsa satvaraḥ //
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 156, 38.1 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram /
Viṣṇupurāṇa
ViPur, 1, 19, 16.2 sūdayāmyeṣa daityendra paśya māyābalaṃ mama /
ViPur, 1, 19, 20.2 bālasya rakṣatā deham ekaikaśyena sūditam //
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 37.2 mahāvegau mahābāhū sūdayāmāsa tejasā //
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //