Occurrences

Aitareyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasendracintāmaṇi
Āryāsaptaśatī
Śivapurāṇa
Śyainikaśāstra
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Carakasaṃhitā
Ca, Sū., 5, 102.1 skhalataḥ sampratiṣṭhānaṃ śatrūṇāṃ ca niṣūdanam /
Ca, Sū., 24, 30.1 saktānalpadrutābhāṣaṃ calaskhalitaceṣṭitam /
Ca, Vim., 7, 7.2 na skhalanti prayogeṣu bheṣajānāṃ kadācana //
Mahābhārata
MBh, 1, 67, 23.8 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha /
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 214, 20.4 madaskhalitagāminyaścikrīḍur vāmalocanāḥ //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 5, 133, 36.1 skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ /
MBh, 8, 14, 14.2 babhramuś caskhaluḥ petur nedur mamluś ca māriṣa //
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 11, 16, 14.2 śarīreṣvaskhalann anyā nyapataṃścāparā bhuvi //
MBh, 12, 36, 41.2 ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate //
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 13, 117, 23.1 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam /
Rāmāyaṇa
Rām, Ār, 58, 1.2 prāsphurac cāskhalad rāmo vepathuś cāsya jāyate //
Rām, Su, 60, 11.2 kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare //
Rām, Yu, 45, 38.2 sā nanāśa muhūrtena same ca skhalitā hayāḥ //
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 95, 15.1 te viddhā harayastasya nāskhalannāpi babhramuḥ /
Saundarānanda
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
Agnipurāṇa
AgniPur, 3, 20.1 skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi /
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.1 svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate /
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Nidānasthāna, 6, 26.2 saktānalpadrutābhāṣaś calaḥ skhalitaceṣṭitaḥ //
AHS, Utt., 4, 42.2 skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam //
AHS, Utt., 6, 30.2 amedhasi skhaladvāci smṛtikāme 'lpapāvake //
AHS, Utt., 40, 10.1 skhaladgamanam avyaktavacanaṃ dhūlidhūsaram /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 19.2 na jātu skhalati prājño viṣame'pi kriyāpathe //
Bhallaṭaśataka
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
BKŚS, 15, 35.2 tvarāvān skhaladālāpo mām avocat tapantakaḥ //
BKŚS, 18, 148.2 hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt //
BKŚS, 18, 504.2 kaccic ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram //
BKŚS, 19, 135.1 tam asau pratyabhijñāya paritoṣaskhaladgatiḥ /
BKŚS, 21, 123.2 srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram //
BKŚS, 21, 144.2 skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ //
BKŚS, 27, 45.1 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān /
BKŚS, 28, 85.2 mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam //
Daśakumāracarita
DKCar, 1, 1, 56.4 bhītāham udagragrāvṇi skhalantī paryapatam /
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 18, 6.2 tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale //
Kumārasaṃbhava
KumSaṃ, 4, 8.1 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
KumSaṃ, 5, 24.2 valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ //
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Kāmasūtra
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta /
Matsyapurāṇa
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
Meghadūta
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
Yājñavalkyasmṛti
YāSmṛ, 2, 14.1 pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 14.2 snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe //
BhāgPur, 11, 2, 35.2 dhāvan nimīlya vā netre na skhalen na pated iha //
Bhāratamañjarī
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
Hitopadeśa
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Kathāsaritsāgara
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
Narmamālā
KṣNarm, 1, 71.1 athāyayau cirāvāptabahuharṣaskhaladgatiḥ /
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
Rasendracintāmaṇi
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
Āryāsaptaśatī
Āsapt, 2, 226.1 calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam /
Āsapt, 2, 235.1 jalabindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ /
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āsapt, 2, 436.1 madhugandhi gharmatimyattilakaṃ skhaladuktiṃ ghūrṇadaruṇākṣam /
Āsapt, 2, 649.2 himagiriśikharaskhalitā gaṅgevairāvataṃ harati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Bhāvaprakāśa
BhPr, 6, 8, 115.2 gaganātskhalitaṃ yasmād gaganaṃ ca tato matam //
Caurapañcaśikā
CauP, 1, 13.2 vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
Haribhaktivilāsa
HBhVil, 3, 111.2 srastadhammillavasanā madaskhalitabhāṣaṇāḥ //
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 196.2 māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasannīvīviślathamānacīnahicayāntāvirnitambatviṣām //
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Haṃsadūta
Haṃsadūta, 1, 29.1 udañchannetrāmbhaḥ prasaralaharīpicchilapathaskhalatpādanyāsapraṇihitavilambākuladhiyaḥ /
Kokilasaṃdeśa
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 41.2 skhalitā tasya jānubhyāṃ śūlasthasya pativratā //
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /