Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṃsadūta
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
Atharvaprāyaścittāni
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
Atharvaveda (Paippalāda)
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 5, 13, 2.1 pṛthivyāṃ gharma stabhito 'ntarikṣe divi śritaḥ /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 3.2 yo astabhnād divam ūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum //
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 44.1 ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave //
AVŚ, 13, 1, 7.1 rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ /
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 18, 7, 6.2 mahān mahitve tastabhānaḥ kṣatre rāṣṭre ca jāgṛhi /
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 8.0 ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti //
Gopathabrāhmaṇa
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
Jaiminīyabrāhmaṇa
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 314, 12.0 antarikṣaṃ bhūtvā divam astabhnot //
Jaiminīyaśrautasūtra
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
Kauśikasūtra
KauśS, 11, 7, 8.0 ut te stabhnāmīti logān yathāparu //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 15.0 trīṃllokānt stabdhvā tiṣṭhati //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.1 astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
MS, 2, 8, 9, 6.0 ājyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 16.0 praugam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 26.0 marutvatīyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 36.0 niṣkevalyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 46.0 vaiśvadevāgnimārute ukthe avyathāyai stabhnutām //
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 30.3 astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 121, 3.2 takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 13, 10.2 ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 17, 5.2 adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ //
ṚV, 3, 5, 10.1 ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām /
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 47, 5.2 ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 55, 2.2 mahnā divaṃ na tastabhuḥ //
ṚV, 8, 89, 5.2 tat pṛthivīm aprathayas tad astabhnā uta dyām //
ṚV, 8, 94, 11.1 tyān nu ye vi rodasī tastabhur maruto huve /
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 55, 1.2 ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 113, 4.2 avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 6.1 yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne /
ṚV, 10, 153, 3.2 ud dyām astabhnā ojasā //
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 7, 2.2 mahnā divaṃ na tastabhuḥ //
Buddhacarita
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
Carakasaṃhitā
Ca, Sū., 5, 90.1 kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ /
Ca, Sū., 17, 21.1 sphuratyati sirājālaṃ stabhyate ca śirodharā /
Ca, Sū., 17, 86.1 stabdhā sirājālavatī snigdhāsrāvā mahāśayā /
Ca, Sū., 22, 7.2 stambhanaṃ stambhanīyāśca vaktumarhasi tadguro //
Ca, Sū., 22, 33.2 viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ //
Ca, Sū., 22, 40.1 śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 5, 24.1 stabhyete pratibuddhasya hanū manye tathākṣiṇī /
Ca, Indr., 8, 14.1 stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam /
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 135.2 stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā //
Ca, Cik., 3, 161.2 stabhyante na vipacyante kurvanti viṣamajvaram //
Ca, Cik., 5, 43.1 nipīḍitonnate stabdhe supte tatpārśvapīḍanāt /
Ca, Cik., 2, 1, 47.3 na nā svapiti rātriṣu nityastabdhena śephasā /
Ca, Cik., 2, 2, 13.1 eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā /
Mahābhārata
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 3, 54, 23.1 sāpaśyad vibudhān sarvān asvedān stabdhalocanān /
MBh, 3, 166, 12.1 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat /
MBh, 3, 188, 31.1 alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ /
MBh, 3, 203, 6.2 vivitsamāno viprarṣe stabdho mānī sa rājasaḥ //
MBh, 5, 9, 44.1 so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ /
MBh, 6, BhaGī 16, 17.1 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ /
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 154, 60.2 avākśirāḥ stabdhagātro vijihvo ghaṭotkaco mahad āsthāya rūpam //
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 9, 29, 54.2 māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ //
MBh, 12, 25, 18.1 arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 84, 35.1 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ /
MBh, 12, 114, 10.2 anulomastathāstabdhastena nābhyeti vetasaḥ //
MBh, 12, 176, 4.2 sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ //
MBh, 13, 14, 89.1 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam /
MBh, 13, 41, 3.2 niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā //
MBh, 13, 125, 11.1 dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ /
MBh, 14, 63, 5.2 teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata //
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
Rāmāyaṇa
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Saundarānanda
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 9.2 vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam //
Agnipurāṇa
AgniPur, 248, 10.1 bāhyāṅgulisthitau pādau stabdhajānubalāvubhau /
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 24, 1.1 nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite /
AHS, Sū., 26, 46.1 klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ /
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Śār., 5, 6.2 yasyātyarthaṃ cale netre stabdhāntargatanirgate //
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 4, 25.2 stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ //
AHS, Nidānasthāna, 5, 40.1 bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ /
AHS, Nidānasthāna, 5, 42.2 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat //
AHS, Nidānasthāna, 6, 28.2 sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā //
AHS, Nidānasthāna, 7, 29.1 mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ /
AHS, Nidānasthāna, 7, 38.1 ucchūnopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ /
AHS, Nidānasthāna, 10, 29.1 stabdhā sirājālavatī snigdhasrāvā mahāśayā /
AHS, Nidānasthāna, 15, 11.2 gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam //
AHS, Nidānasthāna, 15, 19.1 kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ /
AHS, Nidānasthāna, 15, 34.2 tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā //
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
AHS, Cikitsitasthāna, 19, 58.1 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Kalpasiddhisthāna, 3, 8.1 śītair vā stabdham āme vā samutkleśyāharanmalān /
AHS, Utt., 3, 6.2 hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ //
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 17, 23.1 stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ /
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
AHS, Utt., 34, 53.2 tena śūnonnatā stabdhā picchilā srāviṇī tathā //
AHS, Utt., 34, 58.1 stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam /
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
AHS, Utt., 36, 43.1 ambuvat setubandhena bandhena stabhyate viṣam /
AHS, Utt., 37, 11.1 tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ /
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
Bhallaṭaśataka
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
Bodhicaryāvatāra
BoCA, 7, 58.1 sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ /
Daśakumāracarita
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
Harivaṃśa
HV, 5, 30.1 āpas tastambhire tasya samudram abhiyāsyataḥ /
Kāmasūtra
KāSū, 6, 3, 8.6 stabdhatā gātrāṇām /
Kāvyālaṃkāra
KāvyAl, 1, 51.1 hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 4.1 bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca /
Liṅgapurāṇa
LiPur, 1, 70, 142.2 bahirantaścāprakāśastabdho niḥsaṃjña eva ca //
Matsyapurāṇa
MPur, 47, 95.2 tastambha devī balavadyogayuktā tapodhanā //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai /
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 38.2 rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ //
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Nid., 9, 9.1 śarāvasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ /
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 16, 5.1 karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau /
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā //
Su, Cik., 5, 32.1 nidrayā cārditau stabdhau śītalāvapracetanau /
Su, Cik., 25, 5.2 kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ //
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 38, 11.1 vātalā karkaśā stabdhā śūlanistodapīḍitā /
Su, Utt., 38, 22.1 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune /
Viṣṇupurāṇa
ViPur, 1, 13, 49.1 āpas tastambhire cāsya samudram abhiyāsyataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 14, 4.2 avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ //
BhāgPur, 4, 17, 27.1 tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ /
BhāgPur, 11, 5, 6.1 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
Bhāratamañjarī
BhāMañj, 1, 1134.1 ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam /
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
Garuḍapurāṇa
GarPur, 1, 115, 22.1 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
GarPur, 1, 147, 75.2 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā //
GarPur, 1, 147, 78.2 stabdhāṅgaḥ śleṣmabhūyiṣṭho bhaved aṅgabalāśakaḥ //
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
GarPur, 1, 156, 29.2 pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ //
GarPur, 1, 156, 38.2 utsannopacitasnigdhastabdhavṛttagurusthirāḥ //
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
Gītagovinda
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
Hitopadeśa
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Kathāsaritsāgara
KSS, 3, 6, 96.1 svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
Narmamālā
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
KṣNarm, 2, 89.2 dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ //
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
KṣNarm, 3, 97.1 yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ /
Rasaratnākara
RRĀ, V.kh., 8, 41.2 stambhate nātra saṃdehastāraṃ bhavati śobhanam //
Rasendracintāmaṇi
RCint, 8, 160.2 stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //
Rasārṇava
RArṇ, 10, 19.1 hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /
RArṇ, 15, 95.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
Tantrāloka
TĀ, 16, 34.1 kampeta prasravetstabdhaḥ pralīno vā yathottaram /
Ānandakanda
ĀK, 1, 17, 68.2 prapīte salile stabdhe cikitsātra vidhīyate //
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 24, 85.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
Āryāsaptaśatī
Āsapt, 2, 509.2 magnamahīnistāre hariḥ paraṃ stabdharomābhūt //
Āsapt, 2, 620.1 satyaṃ svalpaguṇeṣu stabdhā sadṛśe punar bhujaṅge sā /
Bhāvaprakāśa
BhPr, 6, 8, 25.1 kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
Haṃsadūta
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 99.1 ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 16.2 śleṣmaṇā stimitā stabdhā miśrāṃ miśraistu lakṣayet //
Rasasaṃketakalikā
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.4 ut te stabhnāmīti loṣṭenāpidhāya /
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //