Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Carakasaṃhitā
Ca, Sū., 22, 12.1 stambhanaṃ stambhayati yadgatimantaṃ calaṃ dhruvam /
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 22, 40.2 hṛdvarconigrahaśca syādatistambhitalakṣaṇam //
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Cik., 2, 4, 12.1 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase /
Lalitavistara
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
Mahābhārata
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 3, 22, 9.2 astambhayaṃ mahābāho śālvabāṇaprapīḍitam //
MBh, 3, 124, 17.2 tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ //
MBh, 5, 60, 14.1 stambhitāsv apsu gacchanti mayā rathapadātayaḥ /
MBh, 7, 78, 34.2 sa rathastambhitastasthau krośamātraṃ samantataḥ //
MBh, 7, 137, 43.2 tad astram astreṇa raṇe stambhayāmāsa bhārata //
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 8, 40, 74.1 tat stambhitam ivātiṣṭhad bhīmasenabalārditam /
MBh, 9, 28, 52.2 astambhayata toyaṃ ca māyayā manujādhipaḥ //
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 2.2 stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam /
MBh, 9, 31, 36.1 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām /
MBh, 9, 53, 28.1 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 13, 141, 22.2 adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam //
MBh, 13, 145, 31.2 savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam //
Rāmāyaṇa
Rām, Bā, 74, 17.2 huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Yu, 15, 6.2 grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 12.2 yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Nidānasthāna, 4, 26.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī /
AHS, Nidānasthāna, 15, 31.1 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ /
AHS, Kalpasiddhisthāna, 3, 25.2 pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam //
AHS, Kalpasiddhisthāna, 3, 39.1 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet /
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 37, 21.1 paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 289.2 stambhayāmāsa tad yantram athātuṣyan narādhipaḥ //
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
Divyāvadāna
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 350.1 etairbhaṭabalāgraṃ stambhitam //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
Liṅgapurāṇa
LiPur, 1, 100, 30.2 atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ //
LiPur, 1, 102, 31.2 stambhitaḥ śiśurūpeṇa devadevena līlayā //
LiPur, 1, 102, 35.2 mudgaraṃ stambhitāḥ sarve devenāśu divaukasaḥ //
LiPur, 1, 102, 36.1 stambhitā devadevena tathānye ca divaukasaḥ /
LiPur, 1, 102, 39.1 balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ /
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
Matsyapurāṇa
MPur, 47, 96.1 tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat /
Meghadūta
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Nāṭyaśāstra
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
Suśrutasaṃhitā
Su, Sū., 18, 39.1 viṣamaṃ ca vraṇaṃ kuryāt stambhayet srāvayettathā /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Nid., 1, 53.1 sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Viṣṇupurāṇa
ViPur, 5, 18, 44.1 vivakṣoḥ stambhayāmāsa vācaṃ tasya janārdanaḥ /
Bhāratamañjarī
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 151, 9.1 stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
GarPur, 1, 166, 28.1 kupito hanumūlasthaḥ stambhayitvānilo hanum /
GarPur, 1, 166, 29.2 vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ //
GarPur, 1, 166, 47.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
Kathāsaritsāgara
KSS, 3, 1, 52.2 yatnastambhitahāsāśca śiṣyāstaṃ dadṛśustadā //
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
Narmamālā
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
Rasamañjarī
RMañj, 9, 64.1 patantaṃ stambhayed garbhaṃ kulālakaramṛttikā /
Rasaprakāśasudhākara
RPSudh, 2, 34.1 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 11, 92.1 kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam /
RPSudh, 11, 109.3 vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam //
Rasaratnākara
RRĀ, Ras.kh., 7, 33.1 vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ /
RRĀ, Ras.kh., 8, 71.3 sahasrapalavaṅgaṃ tu drāvitaṃ stambhayeddhruvam //
RRĀ, V.kh., 4, 35.2 tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 117.1 athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
Rasārṇava
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 210.1 dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
RArṇ, 14, 119.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
RArṇ, 14, 127.1 stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 15, 83.3 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //
Skandapurāṇa
SkPur, 13, 34.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā /
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 51.1 tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
SkPur, 18, 14.1 abhidravantaṃ vegena mantrairastambhayanmuniḥ /
Ānandakanda
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 23, 154.1 atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
ĀK, 1, 23, 154.2 piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive //
ĀK, 1, 23, 155.2 kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām //
ĀK, 1, 23, 401.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 415.2 dīptena rodhayettāṃ tu stambhayed dīpanena tu //
ĀK, 1, 23, 699.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 24, 73.1 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
Āryāsaptaśatī
Āsapt, 2, 35.1 antaḥkaluṣastambhitarasayā bhṛṅgāranālayeva mama /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 1.0 vartanastambhitā iti vartanena kaṭhinīkṛtāḥ //
Haribhaktivilāsa
HBhVil, 1, 219.2 malināḥ stambhitāḥ kecit kīlitā dūṣitā api /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 73.1 kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
Rasasaṃketakalikā
RSK, 4, 106.1 mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam /
Rasārṇavakalpa
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 25.1 tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat /
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 8.1 uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
UḍḍT, 2, 8.1 uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
UḍḍT, 14, 17.3 oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /