Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 11, 184.1 tena cābhiṣṭoṣyanti //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 16, 25.1 pṛthak pṛthag gāthābhinirhārair bhūtairbuddhastavais tāṃstathāgatān abhiṣṭuvanti sma //