Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)

Atharvaveda (Śaunaka)
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 9, 2, 25.2 tābhiṣ ṭvam asmāṁ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ //
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.5 te vai mābhisaṃviśateti /
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
Chāndogyopaniṣad
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 3, 6, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 6, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 7, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 7, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 8, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 8, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 9, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 9, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 10, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 10, 3.2 sa etad eva rūpam abhisaṃviśati /
Kāṭhakasaṃhitā
KS, 13, 2, 47.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtis sapatnān iti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 32.2 gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtiḥ sapatnān //
MS, 2, 8, 12, 2.2 vāsantikā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 8, 12, 4.2 śaiśirā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //
MS, 2, 13, 22, 5.2 bahvīḥ sākaṃ bahudhā viśvarūpā ekavratā mām abhisaṃviśantu //
Taittirīyopaniṣad
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.4 annaṃ prayantyabhisaṃviśantīti /
TU, 3, 3, 1.4 prāṇaṃ prayantyabhisaṃviśantīti /
TU, 3, 4, 1.4 manaḥ prayantyabhisaṃviśantīti /
TU, 3, 5, 1.4 vijñānaṃ prayantyabhisaṃviśantīti /
TU, 3, 6, 1.4 ānandaṃ prayantyabhisaṃviśantīti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //