Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //