Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 10, 2, 4, 4.1 atha vā ekaśatavidhaḥ saptavidham abhisaṃpadyate /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 4, 8.7 evam u saptavidha ekaśatavidham abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.4 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.7 tad eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 5, 2, 8.2 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.8 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 8.18 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 10.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 12.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 18.3 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //