Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 2, 2, 22.0 tās triṣṭubham abhisaṃpadyante traiṣṭubho hi madhyandinaḥ //
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
Aitareyabrāhmaṇa
AB, 3, 23, 6.0 yad u virājaṃ daśinīm abhisamapadyetāṃ tasmād āhur virāji yajño daśinyām pratiṣṭhita iti //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 11.0 pūrvapakṣaṃ māsā abhisaṃpadyante //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 8.1 sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 4, 5.11 yat karma kurute tad abhisaṃpadyate //
BĀU, 6, 1, 4.3 śrotre hīme sarve vedā abhisaṃpannāḥ /
Chāndogyopaniṣad
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Gopathabrāhmaṇa
GB, 1, 2, 11, 7.0 vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante //
GB, 1, 4, 12, 1.0 sa vā eṣa saṃvatsaro bṛhatīm abhisaṃpannaḥ //
GB, 2, 3, 20, 25.0 yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti //
GB, 2, 4, 19, 3.0 dve vā akṣare atiricyete ṣoḍaśino 'nuṣṭubham abhisaṃpannasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.4 tad u brahmābhisaṃpadyate /
JUB, 1, 6, 6.4 tad u brahmābhisaṃpadyate /
JUB, 1, 9, 4.4 tad u brahmābhisaṃpadyate /
JUB, 1, 33, 11.5 tad u brahmābhisaṃpadyate /
JUB, 1, 34, 2.6 tad u brahmābhisaṃpadyate /
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
Jaiminīyabrāhmaṇa
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 15, 7.0 tad vā etad agnihotram evābhisaṃpadyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 240, 10.0 sa haiṣa navaikaviṃśān abhisaṃpadyate //
JB, 1, 240, 15.0 sa u evaikaviṃśatiṃ trivṛto 'bhisaṃpadyate //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 244, 7.0 tad etad āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 316, 8.0 atho sarve prāṇā mano 'bhisaṃpannāḥ //
JB, 1, 316, 9.0 sarvāṇi chandāṃsi bṛhatīm abhisaṃpannāni //
JB, 3, 346, 14.0 tad abhisaṃpadya vyamathnata //
Kauṣītakibrāhmaṇa
KauṣB, 8, 10, 8.0 etad eva tad abhisaṃpadyante //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 9, 5, 16.0 tā virājam abhisaṃpadyante //
KauṣB, 12, 4, 7.0 tā virājam abhisaṃpadyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.5 te saṃstutā virājam abhisaṃpadyante /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 10, 2, 4, 4.1 atha vā ekaśatavidhaḥ saptavidham abhisaṃpadyate /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 4, 8.7 evam u saptavidha ekaśatavidham abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.4 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.7 tad eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 5, 2, 8.2 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.8 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 8.18 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 10.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 12.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 18.3 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 18.0 sa utkrāmann evaitam aśarīraṃ prajñātmānam abhisaṃpadyate vijahātītaraṃ dauhikam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
Mahābhārata
MBh, 1, 96, 53.133 svadeśam abhisaṃpede pāñcālaṃ kurunandana /
Rāmāyaṇa
Rām, Su, 20, 29.1 anayenābhisaṃpannam arthahīnam anuvrate /