Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
Atharvaveda (Śaunaka)
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 5, 28, 8.1 trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
Chāndogyopaniṣad
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 5, 10, 1.3 te 'rciṣam abhisaṃbhavanti /
ChU, 5, 10, 3.2 te dhūmam abhisaṃbhavanti /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 11, 2.2 sa prāṇam evābhisaṃbhavati /
JUB, 3, 11, 3.2 sa chandāṃsy evābhisaṃbhavati /
JUB, 3, 11, 4.2 sa śraddhām evābhisaṃbhavati /
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.2 tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati /
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
Jaiminīyabrāhmaṇa
JB, 2, 155, 14.0 sa vartamāna evāgnīṣomāv abhisaṃbabhūva //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 13.0 tam etam ātmānaṃ yajamāno 'bhisaṃbhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
Taittirīyasaṃhitā
TS, 2, 2, 4, 7.1 abhisaṃbhavataḥ /
TS, 6, 1, 11, 53.0 tau sambhavantau yajamānam abhisaṃbhavataḥ //
TS, 6, 3, 5, 4.7 tau sambhavantau yajamānam abhisaṃbhavataḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.5 ye paśavo medhyāso yajñasya yonim abhisaṃbabhūvuḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 10.2 te sambhavanta evāmṛtatvam abhisaṃbhavanti /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
ŚBM, 10, 6, 3, 2.5 etam ita ātmānam pretyābhisaṃbhaviṣyāmīti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //