Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sphuṭārthāvyākhyā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 1.2 mūrtaṃ caivāmūrtaṃ ca /
BĀU, 2, 3, 2.1 tad etan mūrtaṃ yad anyad vāyoś cāntarikṣācca /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
Chāndogyopaniṣad
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.5 āpa evemā mūrtāḥ /
Kāṭhakasaṃhitā
KS, 15, 5, 3.0 tat svayaṃ mūrchati //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 6.0 tat svayaṃ mūrchati //
Nirukta
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 44.0 tat svayaṃ mūrchati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 4.1 tat svayaṃmūrtaṃ saṃyogena parivahanti //
Arthaśāstra
ArthaŚ, 2, 13, 51.0 trayo 'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrchitās tat śvetalohitakaṃ bhavati //
Carakasaṃhitā
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 20.1 mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Mahābhārata
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 11, 16, 52.2 saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ //
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 12, 180, 10.2 amūrtayaste vijñeyā āpo mūrtāstathā kṣitiḥ //
MBh, 12, 295, 34.2 amūrtaścāpi mūrtātmā mamatvena pradharṣitaḥ //
Rāmāyaṇa
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Su, 9, 30.2 snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ /
Saundarānanda
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
SaundĀ, 18, 18.2 amūrchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ //
Agnipurāṇa
AgniPur, 6, 17.1 krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
AgniPur, 12, 54.1 harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ /
Amarakośa
AKośa, 2, 326.1 vilāsī sidhmalo 'ndho 'dṛṅmūrcchāle mūrtamūrchitau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi vā //
AHS, Sū., 29, 15.2 na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Nidānasthāna, 10, 12.1 mūrtāṇūn sikatāmehī sikatārūpiṇo malān /
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 19, 12.2 mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ //
AHS, Utt., 21, 8.2 māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt //
AHS, Utt., 24, 15.1 kṛmije śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ /
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 536.2 mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram //
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 16, 8.2 saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //
Kumārasaṃbhava
KumSaṃ, 6, 59.1 bhavatsaṃbhāvanotthāya paritoṣāya mūrchate /
KumSaṃ, 7, 42.1 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
Kūrmapurāṇa
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
LiPur, 1, 72, 163.3 ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam /
Matsyapurāṇa
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 154, 428.2 upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ //
MPur, 154, 492.2 mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
Suśrutasaṃhitā
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 27, 11.2 śītalena jalenainaṃ mūrchantam avasecayet /
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Nid., 16, 10.2 jantavaścātra mūrchanti sṛkkasyobhayato mukhāt //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Śār., 10, 35.2 bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati //
Su, Cik., 18, 37.2 lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Ka., 3, 13.1 tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye /
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 24, 13.2 mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ //
Su, Utt., 26, 27.1 nasye hi śoṇitaṃ dadyāttena mūrchanti jantavaḥ /
Su, Utt., 46, 4.2 niviśante yadā doṣāstadā mūrchanti mānavāḥ //
Su, Utt., 46, 10.1 tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ /
Sūryasiddhānta
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
Tantrākhyāyikā
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 2.0 mūrtābhāvo hyākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
VaiSūVṛ zu VaiśSū, 7, 1, 31, 1.0 yatra yatrāvadhiṃ karoti tatra tatra idamasmāt pūrveṇa ityādivyavahāro mūrteṣu pravartate ato mūrtasaṃyogākhyair guṇair dig vyākhyātā mahattvavatī //
Viṣṇupurāṇa
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 20, 10.2 mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa //
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 1, 22, 61.2 mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ //
ViPur, 1, 22, 84.1 yāni mūrtānyamūrtāni yānyatrānyatra vā kvacit /
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 23, 36.1 amūrtaṃ mūrtamathavā sthūlaṃ sūkṣmataraṃ sthitam /
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 59.2 mūrtam etaddhare rūpaṃ bhāvanātritayātmakam //
ViPur, 6, 7, 78.1 mūrtaṃ bhagavato rūpaṃ sarvāpāśrayaniḥspṛham /
ViPur, 6, 7, 79.1 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
Viṣṇusmṛti
ViSmṛ, 43, 36.2 pūyaśoṇitagandhena mūrchamānāḥ pade pade //
Bhāratamañjarī
BhāMañj, 1, 52.2 kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām //
BhāMañj, 1, 388.1 tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham /
BhāMañj, 5, 336.2 āvartamānaṃ brahmāṇḍe mūrtaṃ śaṅkhamivādhunim //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 11, 67.2 anujāṃśca sapāñcālānpapāta bhuvi mūrchitā //
BhāMañj, 12, 58.2 saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrchitān //
BhāMañj, 13, 1622.1 tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrchitām /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
Garuḍapurāṇa
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 92, 2.3 mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara //
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
GarPur, 1, 148, 2.2 kupitaṃ paittikaiḥ pittaṃ dravaṃ raktaṃ ca mūrchati //
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
Gītagovinda
GītGov, 4, 35.1 sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrchati api /
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Kathāsaritsāgara
KSS, 1, 2, 77.2 skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'pyamanyata //
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 1, 5, 55.2 gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām //
KSS, 1, 7, 9.2 dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī //
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 2, 1, 64.1 tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
KSS, 2, 2, 9.2 devaśarmā dadau tābhyāṃ mūrte vidye ivāpare //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 3, 1, 108.2 āgād gopālakastatra svayaṃ mūrta ivotsavaḥ //
KSS, 3, 2, 2.1 sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrchatā /
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
KSS, 4, 2, 82.2 cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama //
KSS, 5, 2, 208.2 svasāhasamahāsiddhim iva mūrtām avāptavān //
Narmamālā
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
Rasaratnākara
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 4, 27.1 ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
Rasendracintāmaṇi
RCint, 1, 34.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
Rasārṇava
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 10, 50.0 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //
RArṇ, 11, 198.1 mūrchito mṛtasūtaśca jalūkābandha eva ca /
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 11, 219.1 āroṭo balamādhatte mūrchito vyādhināśanaḥ /
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
RArṇ, 12, 80.2 divyauṣadhyā yadā devi rasendro mūrchito bhavet /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Tantrāloka
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
Ānandakanda
ĀK, 1, 2, 214.1 mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye /
ĀK, 1, 15, 81.2 badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt //
ĀK, 1, 23, 238.2 ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham //
ĀK, 1, 23, 241.2 punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ //
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
Āryāsaptaśatī
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 125.1 tāvanmātro raso deyo mūrchite saṃnipātini /
ŚdhSaṃh, 2, 12, 126.1 raktabheṣajasaṃparkānmūrchito'pi hi jīvati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 4.0 maricapippalīsūtaṃ ca pratyekaṃ ṭaṅkaikaṃ sūtaṃ pāradaṃ taccātra mūrchitaṃ grāhyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
Kokilasaṃdeśa
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 2.0 kiṃbhūtvā mūrchitvā mūrchito bhūtvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
Rasārṇavakalpa
RAK, 1, 140.2 divyauṣadhyā ca yaddevi rasendro mūrchito bhavet /
Yogaratnākara
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /