Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 162.2 mūrchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt //
MBh, 1, 2, 5.1 sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ /
MBh, 1, 6, 4.2 cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrchitā //
MBh, 1, 21, 6.2 sūryaraśmiparītāśca mūrchitāḥ pannagābhavan /
MBh, 1, 107, 11.2 sodaraṃ pātayāmāsa gāndhārī duḥkhamūrchitā //
MBh, 1, 165, 35.3 mūtrataścāsṛjaccāpi yavanān krodhamūrchitā /
MBh, 1, 166, 9.2 taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrchitaḥ //
MBh, 1, 189, 49.13 vīṇeva madhurārāvā gāndhārasvaramūrchitā /
MBh, 1, 205, 6.1 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrchitaḥ /
MBh, 1, 206, 19.2 dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā //
MBh, 1, 215, 11.126 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ /
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 2, 61, 26.1 tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ /
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 105, 16.1 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ /
MBh, 3, 205, 29.1 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ /
MBh, 3, 261, 45.1 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā /
MBh, 3, 261, 46.1 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ /
MBh, 3, 264, 38.1 garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ /
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 3, 273, 20.1 saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ /
MBh, 4, 16, 8.1 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā /
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 33, 92.2 na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi //
MBh, 5, 49, 11.2 saṃjayo 'yaṃ mahārāja mūrchitaḥ patito bhuvi /
MBh, 5, 50, 13.2 paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave //
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 60, 47.1 tāṃstu bhītān samālakṣya bhīmasenaṃ ca mūrchitam /
MBh, 6, 69, 5.1 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ /
MBh, 6, 75, 43.2 cicheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ //
MBh, 6, 104, 42.1 tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ /
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 114, 21.1 abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ /
MBh, 6, 116, 10.1 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ /
MBh, 7, 51, 18.1 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 83, 19.1 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ /
MBh, 7, 98, 46.1 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ /
MBh, 7, 114, 51.1 sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ /
MBh, 7, 122, 12.1 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam /
MBh, 7, 131, 38.1 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 141, 11.1 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ /
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 7, 163, 18.1 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ /
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 8, 18, 8.1 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ /
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 34, 20.1 so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrchitaḥ /
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 24, 51.2 jīvagrāham agṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi //
MBh, 11, 8, 1.3 putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ //
MBh, 11, 20, 7.2 lajjamānā purevainaṃ mādhvīkamadamūrchitā //
MBh, 12, 8, 5.2 kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ //
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ /
MBh, 12, 39, 35.2 tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ /
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 144, 1.3 saṃsmṛtya bhartāram atho rudatī śokamūrchitā //
MBh, 12, 314, 17.1 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani /
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 84, 34.1 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 75, 14.2 utsasarja śitān bāṇān arjune krodhamūrchitaḥ //
MBh, 18, 2, 30.1 yudhiṣṭhirastu nirviṇṇastena gandhena mūrchitaḥ /