Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 217.1 brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ /
ĀK, 1, 2, 218.2 mūrchito bhasmito baddhaḥ pāradendro maheśvari //
ĀK, 1, 4, 28.1 evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet /
ĀK, 1, 6, 33.1 mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 23, 63.2 tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ //
ĀK, 1, 23, 211.1 ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ /
ĀK, 1, 23, 215.2 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 23, 235.2 dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet //
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 239.1 atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ /
ĀK, 1, 23, 400.2 mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca //
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 24, 189.1 mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /