Occurrences

Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ

Āpastambadharmasūtra
ĀpDhS, 2, 6, 14.0 sāntvayitvā //
ĀpDhS, 2, 7, 8.0 yat sāntvayati sā dakṣiṇāpraśaṃsā //
Arthaśāstra
ArthaŚ, 1, 18, 15.1 upasthitaṃ ca rājyena madūrdhvam iti sāntvayet /
Buddhacarita
BCar, 5, 74.1 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
Carakasaṃhitā
Ca, Cik., 3, 265.2 sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ //
Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 6, 5.3 sāntvayāmāsa bhagavān vadhūṃ brahmā pitāmahaḥ //
MBh, 1, 73, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MBh, 1, 73, 36.14 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā //
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 119, 38.72 sāntvayāmāsur avyagrā vacanaṃ cedam abruvan /
MBh, 1, 150, 27.5 kuntī praviśya tān sarvān sāntvayāmāsa bhārata //
MBh, 1, 152, 2.2 sāntvayāmāsa balavān samaye ca nyaveśayat //
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 176, 3.1 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ /
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 1, 213, 16.2 sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt //
MBh, 1, 213, 21.11 sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ /
MBh, 2, 2, 8.2 draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ //
MBh, 2, 5, 73.1 kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ /
MBh, 2, 26, 3.2 pāñcālān vividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ //
MBh, 2, 27, 16.1 jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha /
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 33, 59.1 sa māṃ rājan karmavatīm āgatām āha sāntvayan /
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 59, 3.3 sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 69, 1.3 sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata //
MBh, 3, 69, 19.2 sāntvayāmāsa tān aśvāṃs tejobalasamanvitān //
MBh, 3, 70, 16.1 abravīd ṛtuparṇas taṃ sāntvayan kurunandana /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 77, 29.3 praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ //
MBh, 3, 127, 11.1 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ /
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 164, 15.1 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ /
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 188, 2.2 sāntvayāmāsa mānārhān manyamāno yathāvidhi //
MBh, 3, 218, 41.2 arcitaś ca stutaś caiva sāntvayāmāsa tā api //
MBh, 3, 237, 10.1 yadā cāsmān na mumucur gandharvāḥ sāntvitā api /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 253, 24.1 te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ /
MBh, 3, 262, 32.2 sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ //
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 294, 8.1 sāntvitaśca yathāśakti pūjitaśca yathāvidhi /
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 4, 28, 12.1 sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham /
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 173, 18.2 sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 6, 103, 25.2 pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 8, 63, 82.2 adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi /
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 15, 8.2 gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 89, 9.2 yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ //
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 129, 14.1 apakramitum icched vā yathākāmaṃ tu sāntvayet /
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 258, 45.1 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 13, 54, 32.2 niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha //
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 58, 19.1 tābhyāṃ ca sampariṣvaktaḥ sāntvitaśca mahābhujaḥ /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 44, 46.1 bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ /
Manusmṛti
ManuS, 7, 172.2 tadāsīta prayatnena śanakaiḥ sāntvayann arīn //
ManuS, 8, 79.2 prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan //
Rāmāyaṇa
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Ay, 26, 22.2 krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat //
Rām, Ay, 27, 1.1 sāntvyamānā tu rāmeṇa maithilī janakātmajā /
Rām, Ay, 46, 55.1 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ /
Rām, Ay, 94, 42.1 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 95, 20.1 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
Rām, Ay, 98, 4.1 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ār, 59, 28.1 taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ /
Rām, Ki, 7, 14.1 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ /
Rām, Ki, 35, 19.2 sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam //
Rām, Ki, 37, 1.2 vānarān sāntvayitvā ca sarvān eva vyasarjayat //
Rām, Su, 20, 2.1 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā /
Rām, Su, 28, 19.2 mayā sāntvayituṃ śakyā nānyatheyam aninditā //
Rām, Su, 33, 32.1 taṃ tataḥ sāntvayāmāsa sugrīvaṃ lakṣmaṇāgrajaḥ /
Rām, Su, 60, 16.2 hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn //
Rām, Yu, 22, 13.1 sāntvyamānā mayā bhadre yam upāśritya valgase /
Rām, Yu, 40, 11.2 vānarān sāntvayāmāsa saṃnivartya pradhāvataḥ //
Rām, Yu, 40, 23.1 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasam /
Rām, Yu, 48, 56.1 sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ /
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 59, 10.2 vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha //
Rām, Yu, 100, 15.2 prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat //
Rām, Yu, 108, 15.2 maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm //
Rām, Yu, 114, 25.2 praveśya maithilīṃ vākyaiḥ sāntvayāmāsa rāvaṇaḥ //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Utt, 23, 2.2 puṣpakaṃ bhejire sarve sāntvitā rāvaṇena ha //
Rām, Utt, 24, 25.2 abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ //
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Saundarānanda
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 54.2 sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ //
AHS, Śār., 1, 34.1 sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau /
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 28, 60.2 vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ //
Daśakumāracarita
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
Harivaṃśa
HV, 8, 30.2 nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā //
Kirātārjunīya
Kir, 18, 44.1 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā /
Kāmasūtra
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
Kātyāyanasmṛti
KātySmṛ, 1, 342.2 prāḍvivāko niyuñjīta vidhinānena sāntvayan //
Liṅgapurāṇa
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
Matsyapurāṇa
MPur, 27, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MPur, 32, 25.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ /
MPur, 43, 39.1 mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam /
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.2 tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī //
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 1, 8, 4.1 sāntvayāmāsa munibhirhatabandhūñ śucārpitān /
BhāgPur, 1, 9, 48.2 pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm //
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 4, 14, 11.2 tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet //
BhāgPur, 4, 14, 12.2 sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt //
BhāgPur, 4, 14, 13.3 upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ //
BhāgPur, 4, 26, 19.1 sāntvayanślakṣṇayā vācā hṛdayena vidūyatā /
BhāgPur, 8, 6, 30.1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
Bhāratamañjarī
BhāMañj, 1, 345.1 tāmevānusamāyāntaṃ jāyāṃ sāntvayituṃ nṛpam /
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 7, 251.2 subhadrāṃ yājñasenīṃ ca śauriḥ sāntvayituṃ yayau //
Hitopadeśa
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Skandapurāṇa
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
Śukasaptati
Śusa, 13, 2.13 evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /