Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 62.2 mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ //
BKŚS, 10, 218.1 duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati /
BKŚS, 11, 103.2 gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti //
BKŚS, 16, 31.2 śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam //
BKŚS, 16, 57.2 ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti //
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 18, 48.2 abhāvam atiriktasya kenopāyena sādhayet //
BKŚS, 18, 81.2 sānudāsena duḥsādhyā sādhitā yakṣakanyakā //
BKŚS, 18, 86.2 drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī //
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
BKŚS, 20, 99.1 taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam /
BKŚS, 20, 116.2 sādhayitvā tathā pretaṃ tvam ihānāyito mayā //
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 91.1 parivrājakavākyena tathābhūtena sādhitam /
BKŚS, 21, 171.1 dṛḍhodyamo 'pi saṃtataṃ dvijātikarma sādhayan /
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
BKŚS, 23, 68.2 sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti //
BKŚS, 25, 73.1 sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā /
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 28, 66.1 prītyā nandopanandābhyāṃ yenāharati sādhitam /