Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 2.5 tenainām abhyasṛjata //
Kāṭhakasaṃhitā
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 12, 8, 58.0 prajāpatiṃ te pratiṣṭham abhisṛjyante //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 33.0 pūṣaṇaṃ pratiṣṭhām abhyasṛjyanta //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 4.1 anabhisṛjan kapālam aṅgāram adhivartayati nirdagdhaṃ rakṣa iti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 5.1 te devā abhyasṛjyanta /
Ṛgveda
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 10, 91, 5.2 yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye //
Mahābhārata
MBh, 3, 210, 11.2 etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ //
MBh, 3, 210, 12.2 mitradharmāṇam ityetān devān abhyasṛjat tapaḥ //
MBh, 7, 131, 20.1 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /