Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
Atharvaveda (Śaunaka)
AVŚ, 4, 2, 3.1 yaṃ krandasī avataś caskabhāne bhiyasāne rodasī ahvayethām /
AVŚ, 7, 25, 1.1 yayor ojasā skabhitā rajāṃsi yau vīryair vīratamā śaviṣṭhā /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 1.1 vājaṃ vājino jayatādhvānaṃ skabhnuvanto yojanā mimānāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 59.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā /
VSM, 9, 13.2 vājino vājajito 'dhvana skabhnuvanto yojanā mimānāḥ kāṣṭhāṃ gacchata //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
Ṛgveda
ṚV, 1, 34, 2.2 traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 65, 4.1 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 111, 5.2 mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān //
ṚV, 10, 149, 2.1 yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //