Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 2, 28.1 yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet /
GokPurS, 2, 38.2 koṭitīrthe naraḥ snātvā punarjanma na vindate //
GokPurS, 2, 60.1 te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe /
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 75.2 tataḥ samudre vidhivat snātvā piṇḍādikaṃ caret //
GokPurS, 2, 83.2 snātvā rudrapade caivam arcayitvā mahābalam //
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 94.1 imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 94.2 snātum eteṣv aśaktaś cet snāyād aṣṭasu vā nṛpa //
GokPurS, 2, 94.2 snātum eteṣv aśaktaś cet snāyād aṣṭasu vā nṛpa //
GokPurS, 3, 23.1 snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ /
GokPurS, 3, 29.2 tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 3, 29.2 tasmin snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 3, 63.2 koṭitīrthe vidhānena snātvārcaya mahābalam //
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 3, 67.1 prātaḥ snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 4, 4.1 tīrtheṣu teṣu yaḥ snāti so 'nantaphalam aśnute /
GokPurS, 4, 7.2 navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam //
GokPurS, 6, 45.1 tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan /
GokPurS, 6, 51.2 tīrthe guhodake snātvā kumāreśvaram arcayet /
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 60.1 snātvā guhodake tīrthe kumāreśam apūjayat /
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 7, 57.2 tatas tu sabalo rājā snātvā pītvā mumoda ha //
GokPurS, 7, 75.1 tasya tīrthe naraḥ snātvā talliṅgaṃ paripūjya ca /
GokPurS, 8, 18.2 vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate //
GokPurS, 8, 19.1 unmajjane naraḥ snāto rājate khe yathoḍurāṭ /
GokPurS, 8, 39.2 tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 39.2 tasyāṃ snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 44.1 ādau snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 8, 73.2 tatra snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 73.2 tatra snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 79.2 tasmint snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 79.2 tasmint snātaḥ sarvatīrthe snāto bhavati mānavaḥ //
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
GokPurS, 9, 44.2 snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate //
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 9, 67.2 snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum //
GokPurS, 9, 69.2 snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan //
GokPurS, 9, 71.1 snātvā sarveṣu tīrtheṣu talliṅgaṃ paripūjya ca /
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
GokPurS, 10, 15.2 brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca //
GokPurS, 10, 42.1 tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ /
GokPurS, 10, 50.2 sa snātvā koṭitīrthe tu pūjayitvā mahābalam //
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 11, 35.1 tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam /
GokPurS, 11, 39.1 tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /
GokPurS, 11, 51.3 śālūkinyāṃ kathaṃ snātau vimuktau kutra saṃsthitau //
GokPurS, 11, 68.1 teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ /
GokPurS, 11, 70.1 tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ /
GokPurS, 11, 70.2 gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam //
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 11, 80.2 snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau //
GokPurS, 12, 21.2 tattīrtheṣu naraḥ snātvā talliṅgaṃ paripūjayet //
GokPurS, 12, 39.1 gokarṇasthāni tīrthāni snātvā pūrya kamaṇḍalum /
GokPurS, 12, 59.3 śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite //
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
GokPurS, 12, 91.2 tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam //