Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 9, 33.1 sacailasnātam āhūya sūryodaya upoṣitam /
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 22, 18.1 śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 22, 79.1 vaktropahatas tūpoṣya snātvā pañcagavyena //
ViSmṛ, 28, 42.1 vedasvīkaraṇād ūrdhvaṃ gurvanujñātas tasmai varaṃ dattvā snāyāt //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 50, 2.1 triṣavaṇaṃ snāyāt //
ViSmṛ, 50, 22.1 gomūtreṇa snāyāt //
ViSmṛ, 54, 11.1 sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
ViSmṛ, 64, 10.1 snātaḥ śiro nāvadhunet //
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
ViSmṛ, 64, 16.1 snāyāt prasravaṇadevakhātasarovareṣu //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 27.1 snātvācamya vidhivad upaspṛśet //
ViSmṛ, 64, 36.1 snātaśca pavitrāṇi yathāśakti japet //
ViSmṛ, 64, 40.1 snāto 'dhikārī bhavati daive pitrye ca karmaṇi /
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 68, 2.1 snātvā muktayor aśnīyāt //
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 99, 16.1 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi /