Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 8, 1.2 bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 32, 10.1 ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 48, 39.1 bhadraṃkarṇetyatha snātvā sūtravalkalajena tu /
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 50, 3.1 snāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi /
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 50, 42.2 prakṣālyācamya vidhivattataḥ snāyātsamāhitaḥ //
GarPur, 1, 52, 5.2 aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ //
GarPur, 1, 52, 7.1 śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 52, 27.1 phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 81, 30.1 snātvā kanakhale tīrthe sa bhavenna punarbhave /
GarPur, 1, 83, 20.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 30.2 tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ //
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 57.2 śrāddhī māsapade snātvā vājapeyaphalaṃ labhet //
GarPur, 1, 83, 71.1 rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 83, 76.1 somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 15.2 phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam //
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 25.2 snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham //
GarPur, 1, 84, 30.2 pañcame 'hni gayālole snātvā vaṭatale tataḥ //
GarPur, 1, 85, 1.2 snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 59.1 pañca piṇḍān anuddhṛtya na snāyātparavāriṣu /
GarPur, 1, 96, 59.2 snāyān nadīprasravaṇadevakhātahradeṣu ca //
GarPur, 1, 97, 9.1 snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
GarPur, 1, 100, 9.2 snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 108, 19.1 nityaṃ snātā sugandhā ca nityaṃ ca priyavādinī /
GarPur, 1, 121, 5.1 snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 123, 1.2 vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 128, 2.2 nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ //
GarPur, 1, 130, 3.2 saptamyāṃ niyataḥ snātvā pūjayitvā divākaram //
GarPur, 1, 134, 3.1 tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
GarPur, 1, 136, 11.1 snātvācānto 'rcayitvā tu kṛtapuṣpāñjalirvadet /
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //