Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 3, 283.1 yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
ManuS, 4, 31.1 vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ /
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 4, 201.1 parakīyanipāneṣu na snāyāddhi kadācana /
ManuS, 4, 201.2 nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 144.1 vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ManuS, 6, 6.1 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 11, 82.2 svam eno 'vabhṛthasnāto hayamedhe vimucyate //
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
ManuS, 11, 202.2 snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati //
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //