Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Toḍalatantra
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 1.1 tata āha snāpayatainām iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
Gopathabrāhmaṇa
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 2, 3, 10.1 athainam uṣṇaśītābhir adbhiḥ snāpayati /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 2, 5, 20.0 pretasya tṛtīyāyāṃ snāpayanty apāmārgeṇa mṛdā gomayena ca //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 51, 10.0 saṃjñapte yathoktam adbhiḥ prāṇāyatanāni snāpayati //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 5.0 annādyāya vyūhadhvamiti dantadhāvanam audumbareṇa kāṣṭhena karoti śītoṣṇābhir adbhir āpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vaitānasūtra
VaitS, 2, 1, 11.0 tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ //
Vārāhagṛhyasūtra
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
Āpastambagṛhyasūtra
ĀpGS, 4, 8.1 uttareṇa yajuṣā tasyāḥ śirasi darbheṇḍvaṃ nidhāya tasminn uttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇam uttarayāntardhāyottarābhiḥ pañcabhiḥ snāpayitvottarayāhatena vāsasācchādyottarayā yoktreṇa saṃnahyati //
ĀpGS, 15, 4.0 madhu ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadāyottarair mantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhiḥ snāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhir oṅkāracaturthābhiḥ kumāraṃ prāśayitvādbhiḥ śeṣaṃ saṃsṛjya goṣṭhe ninayet //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 1.1 indrasya vajro 'sīti ratham upāvahṛtyāpsv antar ity aśvān apsu snāpayanti //
Avadānaśataka
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
Buddhacarita
BCar, 6, 4.2 chandakaṃ cābravītprītaḥ snāpayanniva cakṣuṣā //
Carakasaṃhitā
Ca, Śār., 8, 5.2 tataścaturthe'hanyenām utsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /
Lalitavistara
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
Mahābhārata
MBh, 1, 73, 23.26 aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāvubhau /
MBh, 1, 176, 29.9 satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ /
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 12, 311, 12.2 svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā //
MBh, 13, 21, 4.2 snāpayāmāsa śanakaistam ṛṣiṃ sukhahastavat /
MBh, 15, 43, 9.2 pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ //
Rāmāyaṇa
Rām, Bā, 23, 18.1 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ /
Rām, Bā, 23, 18.2 kalaśaiḥ snāpayāmāsur malaṃ cāsya pramocayan //
Rām, Bā, 36, 26.2 snāpayan parayā lakṣmyā dīpyamānam ivānalam //
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 85, 50.1 utsādya snāpayanti sma nadītīreṣu valguṣu /
Rām, Su, 23, 7.1 sā snāpayantī vipulau stanau netrajalasravaiḥ /
Rām, Yu, 98, 10.2 snāpayantī mukhaṃ bāṣpaistuṣārair iva paṅkajam //
Rām, Yu, 109, 3.2 upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
Bodhicaryāvatāra
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 5.1 āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam /
BKŚS, 15, 131.2 uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ //
BKŚS, 18, 159.2 anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ //
Daśakumāracarita
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
Divyāvadāna
Divyāv, 1, 194.0 sa taiḥ snāpito bhojitaḥ //
Divyāv, 1, 239.0 sa tena snāpito bhojitaḥ //
Divyāv, 1, 281.0 tayāsāvudvartitaḥ snāpita āhāro dattaḥ //
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
Kūrmapurāṇa
KūPur, 1, 35, 4.1 yastu putrāṃstathā bālān snāpayet pāyayet tathā /
KūPur, 2, 39, 72.2 ghṛtena snāpayed devamupoṣya parameśvaram /
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 39, 93.3 snāpayet tatra yatnena rūpavān subhago bhavet //
Liṅgapurāṇa
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 27, 33.1 praṇavenaiva gavyaistu snāpayecca yathāvidhi /
LiPur, 1, 27, 39.1 sakūrcena sapuṣpeṇa snāpayenmantrapūrvakam /
LiPur, 1, 27, 40.1 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ /
LiPur, 1, 27, 46.1 snāpayeddevadeveśaṃ sarvapāpapraśāntaye /
LiPur, 1, 33, 15.1 snāpayanti mahākumbhair adbhir eva maheśvaram /
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 79, 14.1 dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi /
LiPur, 1, 79, 14.2 tataḥ śuddhāṃbunā snāpya candanādyaiś ca pūjayet //
LiPur, 1, 81, 9.1 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā /
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 25.1 paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram /
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 83, 30.1 paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ /
LiPur, 1, 83, 33.2 snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline //
LiPur, 1, 83, 36.1 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi /
LiPur, 1, 83, 38.2 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi //
LiPur, 1, 83, 41.2 paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram //
LiPur, 1, 83, 47.1 paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ /
LiPur, 1, 84, 11.2 snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ //
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 84, 58.1 pratiṣṭhāpya tataḥ snāpya samabhyarcya maheśvaram /
LiPur, 1, 85, 93.1 snāpayitvā tu śiṣyāya brāhmaṇānapi pūjya ca /
LiPur, 1, 92, 171.2 snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca //
LiPur, 1, 98, 23.1 snāpya sampūjya gandhādyairjvālākāraṃ manoramam /
LiPur, 1, 98, 160.1 snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ /
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 28, 92.1 rudrādhyāyena vā sarvaṃ snāpayetparameśvaram /
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
Matsyapurāṇa
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 58, 19.2 sarvauṣadhyudakaistatra snāpito vedapāragaiḥ //
MPur, 60, 17.2 snāpayitvārcayed gaurīm induśekharasaṃyutām //
MPur, 62, 8.3 snāpayenmadhunā tadvatpuṣpagandhodakena ca //
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
Suśrutasaṃhitā
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair vā catuṣpathe /
Su, Utt., 39, 165.1 na jātu snāpayet prājñaḥ sahasā jvarakarśitam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 18, 85.2 cakāra tasyāvabhṛthe snāpayāmāsa taṃ tadā //
Viṣṇusmṛti
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 28.1 snānena tāṃ mahārheṇa snāpayitvā manasvinīm /
BhāgPur, 4, 9, 44.2 snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ //
Garuḍapurāṇa
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 48, 44.1 pañcagavyaṃ snāpayecca sahadevyādibhistataḥ /
GarPur, 1, 48, 50.1 samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
GarPur, 1, 48, 95.2 sampātakalaśenaiva snāpayetsupratiṣṭhitam //
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 124, 14.1 pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
GarPur, 1, 129, 29.1 ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
Kālikāpurāṇa
KālPur, 55, 6.2 snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ //
Mātṛkābhedatantra
MBhT, 5, 5.1 pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā /
MBhT, 11, 12.2 kumbhatoyena deveśi snāpayed yajamānakam //
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 13, 24.2 kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 12.0 nirdiśannāha sapta upasargādayaḥ kiṃcin rajasi prajāyata tarpaṇādi snāpitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 9.0 paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 10.2 snāpayitvānaḍuho 'laṃkṛtya brāhmaṇān bhojayet //
Rasaratnasamuccaya
RRS, 14, 46.2 snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran //
Rasaratnākara
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.1 devatāprītaye paścāt snāpayecchuddhavāriṇā /
Ānandakanda
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
Śukasaptati
Śusa, 17, 3.16 tayā ca snāpito bhojitaśca guṇāḍhyo rajanyāṃ śṛṅgāritaḥ tatsakāśe sthitaḥ /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
Haribhaktivilāsa
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 5, 384.1 dṛṣā praṇamitā yena snāpitā pūjitā tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 34.2 kapilāpañcagavyena yaḥ snāpayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 57, 3.1 kṛtopavāsaniyamā snāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 63, 5.2 snāpayed girijānāthaṃ dadhidugdhena sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 8.1 snāpayet putrakāmāyāḥ kāṃsyapātreṇa deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 3.2 pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 42.1 snāpayanti virūpākṣamumādehārdhadhāriṇam /
SkPur (Rkh), Revākhaṇḍa, 72, 43.1 snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 75, 3.2 snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 92.1 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 85, 66.1 pañcāmṛtena gavyena snāpayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 90, 79.1 snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 90, 80.1 snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 6.1 payasā snāpayed devaṃ trisandhyaṃ ca tryahaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 95, 9.2 snāpayet parayā bhaktyā kṣīreṇa madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 95, 10.2 pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 96, 4.2 snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 145.2 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 101, 5.2 ekādaśyāṃ site pakṣe madhunā snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 103, 170.2 snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha //
SkPur (Rkh), Revākhaṇḍa, 103, 189.2 snāpyante rudrasūktaiśca caturvedodbhavaistathā //
SkPur (Rkh), Revākhaṇḍa, 121, 14.1 snāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 126, 5.1 ayonije mahādevaṃ snāpayed gandhavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 128, 5.1 putrārthī snāpayed bhaktyā sa labhet putramīpsitam /
SkPur (Rkh), Revākhaṇḍa, 146, 103.1 tatra tīrthe naro yāvat snāpayed vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 28.1 rudraikādaśabhirmantraiḥ snāpayet kalaśāmbhasā /
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 209, 133.1 snāpayāmāsa dugdhena gavyena tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 209, 146.2 snāpitās tena te sarve vāhanāni gajādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 147.1 yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān /
SkPur (Rkh), Revākhaṇḍa, 209, 165.1 snāpitaśca tvayā tīrthe hyasmin parvasamāgame /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 10.0 aśvamedha ṛtvijo raśanā dhārayanto 'śvaṃ hradayoḥ saṃsyandinoḥ snāpayanti //