Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 165.2 kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 11, 44.1 akurvan vihitaṃ karma ninditaṃ ca samācaran /
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 69.1 ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam /
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //