Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 19, 9.2 eno gacchati kartāraṃ yatra nindyo ha nindyate //
BaudhDhS, 1, 19, 9.2 eno gacchati kartāraṃ yatra nindyo ha nindyate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
Chāndogyopaniṣad
ChU, 2, 15, 2.7 varṣantaṃ na nindet /
ChU, 2, 16, 2.8 ṛtūn na nindet /
ChU, 2, 17, 2.6 lokān na nindet /
ChU, 2, 18, 2.7 paśūn na nindet /
ChU, 2, 20, 2.7 brāhmaṇān na nindet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
Gautamadharmasūtra
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
Gopathabrāhmaṇa
GB, 2, 3, 20, 22.0 asāmanya iti ha nindante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
Kāṭhakasaṃhitā
KS, 19, 10, 82.0 nindād yo asmān dipsāc ceti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 14.2 nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru //
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
Taittirīyopaniṣad
TU, 3, 7, 1.1 annaṃ na nindyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 6.1 durācāro hi puruṣo loke bhavati ninditaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
Ṛgveda
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 5, 2, 6.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu //
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
Buddhacarita
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
Carakasaṃhitā
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 4.1 tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti /
Ca, Sū., 21, 60.2 ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca, Sū., 21, 60.2 ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca, Sū., 21, 60.3 nindite kāraṇaṃ doṣāstayorninditabheṣajam //
Ca, Sū., 21, 60.3 nindite kāraṇaṃ doṣāstayorninditabheṣajam //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 15.2 ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca //
Mahābhārata
MBh, 1, 1, 214.20 nindyāvapi sthitāvetau dharmamokṣavivakṣayā /
MBh, 1, 1, 214.24 itihāsair vicitrārthaiḥ punar atraiva ninditau /
MBh, 1, 74, 10.1 pumāṃso ye hi nindanti vṛttenābhijanena ca /
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 1, 149, 11.1 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana /
MBh, 1, 192, 13.1 evaṃ sambhāṣamāṇāste nindantaśca purocanam /
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 71.2 eno gacchati kartāraṃ nindārho yatra nindyate //
MBh, 3, 33, 29.2 asiddhau nindyate cāpi karmanāśaḥ kathaṃ tviha //
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 198, 37.1 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ /
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit /
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 5, 2, 13.3 taccāpi vākyaṃ parinindya tasya samādade vākyam idaṃ samanyuḥ //
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 33, 16.2 niṣevate praśastāni ninditāni na sevate /
MBh, 5, 71, 19.2 sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ //
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 133, 10.1 akurvanto hi karmāṇi kurvanto ninditāni ca /
MBh, 5, 156, 10.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 5, 156, 10.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 6, 16, 3.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, 16, 3.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 6, BhaGī 2, 36.2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MBh, 6, 92, 9.2 nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām //
MBh, 7, 1, 15.2 svadharmaṃ nindamānāśca praṇipatya mahātmane //
MBh, 7, 51, 27.1 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām /
MBh, 7, 51, 33.2 na bibharti nṛśaṃsātmā nindate copakāriṇam //
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 8, 22, 4.3 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat //
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 10, 1, 49.1 ninditāni ca sarvāṇi kutsitāni pade pade /
MBh, 10, 3, 5.2 parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt //
MBh, 10, 3, 10.2 prajñayā hi svayā yuktāstāṃ ca nindanti mānavāḥ //
MBh, 10, 3, 20.2 adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān //
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 18, 28.2 prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate //
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 56, 58.2 nindanti svān adhīkārān saṃtyajanti ca bhārata //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 106, 20.1 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya /
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 118, 6.2 durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet //
MBh, 12, 130, 6.1 vijñānabalapūto yo vartate ninditeṣvapi /
MBh, 12, 147, 1.3 garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān //
MBh, 12, 147, 1.3 garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān //
MBh, 12, 186, 6.2 na ninded annabhakṣyāṃśca svādvasvādu ca bhakṣayet //
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 222, 8.1 nindatsu ca samo nityaṃ praśaṃsatsu ca devala /
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
MBh, 12, 269, 12.1 na cānnadoṣānnindeta na guṇān abhipūjayet /
MBh, 13, 1, 6.2 kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa //
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 90, 45.2 brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam //
MBh, 14, 89, 5.2 na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana /
Manusmṛti
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 42.2 ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet //
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 165.2 kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 164.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 9, 30.1 vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 11, 44.1 akurvan vihitaṃ karma ninditaṃ ca samācaran /
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 69.1 ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam /
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //
Pāśupatasūtra
PāśupSūtra, 4, 14.0 nindyamānaścaret //
Rāmāyaṇa
Rām, Ki, 54, 18.1 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Utt, 44, 12.1 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate /
Rām, Utt, 46, 5.2 na cāsminn īdṛśe kārye niyojyo lokanindite //
Saundarānanda
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 18, 25.2 kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ //
Agnipurāṇa
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 10.2 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ //
AHS, Sū., 5, 42.1 gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave /
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Cikitsitasthāna, 7, 91.1 upabhogena rahito bhogavān iti nindyate /
Bodhicaryāvatāra
BoCA, 3, 12.2 ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ //
BoCA, 8, 21.2 māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ //
BoCA, 8, 23.1 nindanty alābhinaṃ sattvamavadhyāyanti lābhinam /
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 57.2 nanu praśasyam ātmānaṃ nāham arhāmi ninditum //
BKŚS, 1, 77.2 parivettāram ātmānam ayaṃ manyeta ninditam //
BKŚS, 1, 80.2 khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ //
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 5, 14.1 duḥsahāni tu duḥkhāni mayā ninditabhāgyayā /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 8, 25.2 prāptā nāgavanodyānaṃ śobhāninditanandanam //
BKŚS, 10, 115.1 ninditā ca mayātmīyā buddhir vāk ca pramādinī /
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 20, 81.1 athānyatrāham adrākṣaṃ ninditāsurakanyakām /
BKŚS, 20, 351.1 tasmān nāstikyam ujjhitvā sarvasarvajñaninditam /
BKŚS, 22, 19.2 na kīrtijananī vidyā nindyā bhavitum arhati //
BKŚS, 22, 36.2 sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate //
BKŚS, 22, 169.1 ekākiny eva sā daivaṃ ninditvā karuṇasvanā /
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 27, 38.2 etam īdṛśam ākāraṃ vahāmi jananinditam //
BKŚS, 27, 40.1 aham apy etam ātmānam aṅgavaikalyaninditam /
BKŚS, 27, 100.1 viparyasta nivartasva nindyān maraṇaniścayāt /
Daśakumāracarita
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 4, 108.0 maduktaṃ ca kecidanvamanyanta apare punarnininduḥ //
DKCar, 2, 6, 204.1 tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati //
Harivaṃśa
HV, 8, 15.1 agacchad vaḍavā bhūtvācchādya rūpam aninditā /
HV, 15, 57.2 hataṃ svakarmaṇā tat tu pūrvaṃ sadbhiś ca ninditam //
Kumārasaṃbhava
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
Kāmasūtra
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 5, 4, 16.2 gotraskhalitaṃ bhāryāṃ cāsya nindet /
KāSū, 6, 3, 7.2 ninditābhyāsaḥ /
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
Kātyāyanasmṛti
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
KātySmṛ, 1, 429.1 eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.1 ākrośaty avajānāti kadarthayati nindati /
Kāvyālaṃkāra
KāvyAl, 1, 11.2 vilakṣmaṇā hi kāvyena duḥsuteneva nindyate //
Kūrmapurāṇa
KūPur, 1, 10, 21.1 sarvāṃstānaśrujān dṛṣṭvā brahmātmānam anindata /
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 15, 65.2 mā nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 1, 26, 14.2 teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam //
KūPur, 1, 28, 28.1 nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 15, 28.2 yathāśaktiṃ caran karma ninditāni vivarjayet //
KūPur, 2, 16, 3.2 na cānyasmādaśaktaśca ninditān varjayed budhaḥ //
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 18, 20.1 varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
KūPur, 2, 21, 49.2 ninditānācarantyete varjanīyāḥ prayatnataḥ //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
Liṅgapurāṇa
LiPur, 1, 28, 30.2 virūpā vikṛtāścāpi na nindyā brahmavādinaḥ //
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 67.3 dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ //
LiPur, 1, 33, 5.1 na nindedyatinaṃ tasmāddigvāsasamanuttamam /
LiPur, 1, 33, 10.2 yastānnindati mūḍhātmā mahādevaṃ sa nindati //
LiPur, 1, 33, 10.2 yastānnindati mūḍhātmā mahādevaṃ sa nindati //
LiPur, 1, 34, 27.1 tasmānna nindyāḥ pūjyāśca vikṛtā malinā api /
LiPur, 1, 40, 20.1 nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau /
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 85, 131.2 ācārahīnaḥ puruṣo loke bhavati ninditaḥ //
LiPur, 2, 20, 10.1 arthadeśādisaṃyuktaṃ gūḍhamajñānaninditam /
LiPur, 2, 55, 22.2 nindito vyādhito 'lpāyus tathā caiva prajāyate //
Matsyapurāṇa
MPur, 11, 32.1 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām /
MPur, 27, 24.1 gate tu nāhuṣe tasmindevayānyapi ninditā /
MPur, 31, 14.3 rūpaṃ tu te na paśyāmi sūcyagramapi ninditam //
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
MPur, 155, 14.1 snehenāpyavamānena ninditenaiti vikriyām /
MPur, 155, 21.2 mā sarvāndoṣadānena nindānyānguṇino janān /
MPur, 155, 30.1 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā /
Nāradasmṛti
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 94.1 vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 13, 7.0 anindā ityakāro ninditatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 3.0 āha nindyamānasyācarato 'ninditaṃ karma bhavatīti kva siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Suśrutasaṃhitā
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 30.2 tat sarvaṃ nindamānās te yajñavyāsedhakāriṇaḥ //
ViPur, 1, 15, 35.3 dhiṅ māṃ dhiṅ mām atīvetthaṃ ninindātmānam ātmanā //
Viṣṇusmṛti
ViSmṛ, 40, 1.1 ninditebhyo dhanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ityapātrīkaraṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 224.2 parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ //
YāSmṛ, 3, 219.1 vihitasyānanuṣṭhānān ninditasya ca sevanāt /
YāSmṛ, 3, 236.1 strīśūdraviṭkṣatravadho ninditārthopajīvanam /
Śatakatraya
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
ŚTr, 2, 74.1 svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ /
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 4.2 asāraṃ ninditaṃ heyam iti niścitya śāmyati //
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 13, 5.2 nindanti tāmasaṃ tat tad rājasaṃ tadupekṣitam //
Bhāratamañjarī
BhāMañj, 1, 267.2 asatyamalināṃ vācaṃ nininda jagatīpateḥ //
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1290.1 bībhatsuṃ nindati krodhakampite lāṅgaladhvaje /
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 6, 227.2 nindannijaṃ kṣatradharmam abhyadhāvad dhanaṃjayam //
BhāMañj, 6, 428.2 nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat //
BhāMañj, 7, 239.2 nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ //
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 8, 29.1 nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam /
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 29.2 prastutaṃ malinaṃ karma nininda svayamākulaḥ //
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 13, 180.1 satkarmaṇāmakaraṇānninditānāṃ ca sevanāt /
BhāMañj, 13, 272.2 nindanti svābhicaritaṃ bahirmantraṃ kiranti ca //
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
BhāMañj, 13, 735.2 tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ //
BhāMañj, 13, 923.1 vandito ninditaścāsi samastulyapriyāpriyaḥ /
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 13, 1458.2 nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ //
BhāMañj, 13, 1562.2 tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 14, 161.2 mumoha nindannātmānaṃ tyaktacāpo 'rjunātmajaḥ //
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
Garuḍapurāṇa
GarPur, 1, 65, 8.1 tryādyairniḥsvā mānavāḥ syur duḥsvabhāvaśca ninditāḥ /
GarPur, 1, 105, 1.1 vihitasyānanuṣṭhānānninditasya ca sevanāt /
GarPur, 1, 105, 14.1 sachūdraviṭkṣatrabandhor ninditārthopajīvitā /
Gītagovinda
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
GītGov, 4, 2.1 nindati candanam indukaraṇam anu vindati khedam adhīram /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
Hitopadeśa
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Kathāsaritsāgara
KSS, 1, 1, 30.2 apūjyastena jāto 'sāvatyāroheṇa ninditaḥ //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 3, 2, 107.2 vilalāpa ca nindantī tadācaritamātmanaḥ //
KSS, 3, 6, 211.1 hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
KSS, 5, 3, 111.1 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
KSS, 6, 1, 17.1 putra nindasi kasmānmām iti pitrā ca tena saḥ /
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
Mātṛkābhedatantra
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
Narmamālā
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.1 tāsāmādyāścatasrastu ninditaikādaśī ca yā /
Rasamañjarī
RMañj, 4, 10.1 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /
Rasaratnasamuccaya
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
Rasendracintāmaṇi
RCint, 7, 26.2 vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 196.2 balapuṣṭikarī hṛdyā gurur vāteṣu ninditā //
RājNigh, Māṃsādivarga, 80.1 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
Skandapurāṇa
SkPur, 10, 27.1 yasmātte ninditaścāhaṃ praśastāścetare pṛthak /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
Ānandakanda
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
ĀK, 1, 2, 249.1 ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ /
ĀK, 1, 17, 60.1 kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet /
Āryāsaptaśatī
Āsapt, 2, 189.1 kas tāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Vim., 1, 23, 4.0 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam //
ĀVDīp zu Ca, Śār., 1, 108.2, 7.0 kliṣṭamiti ninditam //
Śukasaptati
Śusa, 1, 5.6 jīvanti nindyamānāste mṛtāḥ svargaṃ na yānti ca //
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Haribhaktivilāsa
HBhVil, 1, 58.1 aromā bahuromā ca ninditāśramasevakaḥ /
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Mugdhāvabodhinī
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 20.1 dhigvādairninditaḥ sarvaistairjanairbhūṣitaḥ punaḥ /
Sātvatatantra
SātT, 9, 43.4 atas teṣāṃ vidhāne 'pi hiṃsā nindyā prakīrtitā //
Yogaratnākara
YRā, Dh., 353.2 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ //