Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 16, 36.21 bhramamāṇasya tu girer mandarasya tu vipruṣaḥ /
MBh, 1, 25, 3.3 madhyadeśāt samāyāto dhanārthī medinīṃ bhraman /
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 48, 22.1 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca /
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 125, 23.1 bhramataśca varāhasya lohasya pramukhe samam /
MBh, 1, 160, 40.2 vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā //
MBh, 1, 163, 15.8 gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ /
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 1, 210, 2.11 bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān /
MBh, 3, 64, 13.2 viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ //
MBh, 3, 64, 15.1 sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana /
MBh, 3, 154, 30.2 bhramantaṃ tatra tatraiva daivena vinivāritam //
MBh, 3, 164, 36.2 tathā bhrānte rathe rājan vismitaś cedam abravīt //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 186, 75.1 sarvataḥ sahasā bhrāntās te payodā nabhastalam /
MBh, 3, 186, 78.2 anantarikṣe loke 'smin bhramāmyeko 'ham ādṛtaḥ //
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 212, 20.2 vicaran vividhān deśān bhramamāṇas tu tatra vai //
MBh, 3, 216, 8.2 babhrāma tatra tatraiva devasainyam acetanam //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 13, 51.2 bhrāntāsir acaranmārgān darśayan vīryam ātmanaḥ //
MBh, 7, 18, 33.2 bhramadbhir niṣṭanadbhiśca ghoram āyodhanaṃ babhau //
MBh, 7, 31, 16.2 babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān //
MBh, 7, 65, 21.2 bhramatsu yudhi nāgeṣu manuṣyā vilalambire //
MBh, 7, 68, 40.1 cukruśuśca nipetuśca babhramuścāpare diśaḥ /
MBh, 7, 70, 31.2 babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata //
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 154, 31.2 dauryodhanaṃ tad balam ārtarūpam āvartamānaṃ dadṛśe bhramantam //
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 8, 9, 4.2 neduḥ seduś ca mamluś ca babhramuś ca diśo daśa //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 14, 2.2 vicelur babhramur neduḥ petur mamluś ca māriṣa //
MBh, 8, 14, 14.2 babhramuś caskhaluḥ petur nedur mamluś ca māriṣa //
MBh, 8, 15, 6.2 kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam //
MBh, 8, 17, 110.2 bhramamāṇān apaśyāma hateṣu rathiṣu drutam //
MBh, 8, 36, 20.2 niṣeduś caiva mamluś ca babhramuś ca diśo daśa //
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 31.2 alātacakravat sainyaṃ tadābhramata tāvakam //
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 12, 52, 8.2 marmāṇi paritapyante bhrāntaṃ cetastathaiva ca //
MBh, 12, 139, 24.2 babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam //
MBh, 12, 141, 22.2 bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane //
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 188, 8.2 samādadhyānmano bhrāntam indriyaiḥ saha pañcabhiḥ //
MBh, 12, 188, 13.2 punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat //
MBh, 12, 274, 33.1 kecid yūpān samutpāṭya babhramur vikṛtānanāḥ /
MBh, 12, 287, 19.2 avidvānmokṣadharmeṣu baddho bhramati cakravat //
MBh, 13, 12, 7.1 ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 128, 21.2 tapo'nveṣakaro loke bhramate vividhākṛtiḥ //