Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 20, 5.1 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ /
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 39.1 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
ViPur, 2, 8, 39.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
ViPur, 2, 8, 41.1 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni ca /
ViPur, 2, 9, 2.1 eṣa bhramanbhrāmayati candrādityādikāngrahān /
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 12, 25.2 bhramantyucitacāreṇa maitreyānilaraśmibhiḥ //
ViPur, 2, 12, 26.2 sarve dhruve nibaddhāste bhramanto bhrāmayanti tam //
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 2, 12, 27.2 tathā bhramanti jyotīṃṣi vātaviddhāni sarvaśaḥ //
ViPur, 2, 14, 2.3 śrute tasminbhramantīva manaso mama vṛttayaḥ //
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 3, 15, 23.2 bhramanti pṛthivīmetāmavijñātasvarūpiṇaḥ //
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
ViPur, 5, 6, 11.1 karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ /
ViPur, 5, 7, 21.2 yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau //
ViPur, 5, 8, 1.3 bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau //
ViPur, 5, 19, 14.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ViPur, 5, 23, 37.1 mayā saṃsāracakre 'smin bhramatā bhagavansadā /
ViPur, 5, 23, 45.2 mamatvagarvagartāntarbhramāmi parameśvara //