Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 118.2 nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ //
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 931.2 unmatta iva babhrāma vane virahamohitaḥ //
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 5, 375.2 guṇakeśyāḥ samucitaṃ draṣṭuṃ babhrāma bhūtalam //
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 7, 665.2 dantaniṣpeṣasaṃjātāḥ sphuliṅgā iva babhramuḥ //
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1114.2 kulālacakravadbhrānto na paśyasi diśo daśa //
BhāMañj, 13, 1664.2 cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu //
BhāMañj, 13, 1669.2 nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //