Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 5, 10.5 evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya //
Lalitavistara
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
Mahābhārata
MBh, 1, 16, 21.1 tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam /
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 1, 142, 24.7 iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ /
MBh, 1, 151, 13.4 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam /
MBh, 1, 158, 23.1 ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam /
MBh, 1, 176, 29.39 kaścid abhrāmayad bhūyaḥ kamalaṃ sumanoharam /
MBh, 1, 192, 3.1 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī /
MBh, 2, 17, 24.7 bhrāmayitvā śataguṇam ekonaṃ yena bhārata /
MBh, 2, 22, 5.2 utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ //
MBh, 2, 22, 6.1 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha /
MBh, 3, 2, 67.2 avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat //
MBh, 3, 12, 62.2 bhrāmayāmāsa suciraṃ visphurantam acetasam //
MBh, 4, 12, 22.1 tam udyamya mahābāhur bhrāmayāmāsa vīryavān /
MBh, 4, 12, 23.1 bhrāmayitvā śataguṇaṃ gatasattvam acetanam /
MBh, 5, 50, 29.1 gadāṃ bhrāmayatastasya bhindato hastimastakān /
MBh, 6, BhaGī 18, 61.2 bhrāmayansarvabhūtāni yantrārūḍhāni māyayā //
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 7, 13, 52.1 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam /
MBh, 7, 90, 30.1 bhrāmayitvā mahācarma cāmīkaravibhūṣitam /
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 131, 49.2 bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat //
MBh, 7, 150, 47.2 kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat //
MBh, 7, 165, 48.2 siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave //
MBh, 8, 17, 108.2 apaśyāma raṇe tatra bhrāmyamāṇān hayottamān //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 13, 117, 30.2 ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ //
Rāmāyaṇa
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Su, 22, 33.2 bhrāmayantī mahacchūlam idaṃ vacanam abravīt //
Rām, Su, 41, 14.3 tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ //
Rām, Su, 42, 11.2 sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān //
Rām, Su, 42, 12.1 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam /
Rām, Su, 42, 14.2 tam eva parighaṃ gṛhya bhrāmayāmāsa vegitaḥ //
Rām, Su, 42, 15.1 ativego 'tivegena bhrāmayitvā balotkaṭaḥ /
Rām, Su, 56, 106.3 carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam //
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Rām, Yu, 86, 14.1 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān /
Rām, Utt, 7, 27.1 tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ /
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Saundarānanda
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
Śvetāśvataropaniṣad
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 322.2 bhrāmitaś ca vimānena sugarbhasthasuto mahīm //
Daśakumāracarita
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Divyāvadāna
Divyāv, 8, 188.0 tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Kāmasūtra
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
Kūrmapurāṇa
KūPur, 1, 11, 34.2 tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ //
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
KūPur, 1, 41, 26.2 bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram //
KūPur, 1, 41, 42.2 bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ //
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
Laṅkāvatārasūtra
LAS, 2, 145.2 vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ /
Liṅgapurāṇa
LiPur, 1, 57, 5.2 etena bhrāmyamāṇāś ca yathāyogaṃ vrajanti vai //
LiPur, 1, 57, 6.2 sarve dhruvanibaddhāś ca bhramanto bhrāmayanti tam //
LiPur, 1, 96, 10.2 vādakhaṇḍam akhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ //
Matsyapurāṇa
MPur, 125, 3.1 kaśca bhrāmayate tāni bhramanti yadi vā svayam /
MPur, 125, 6.1 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha /
MPur, 126, 47.1 pataṃgaiḥ patagairaśvairbhrāmyamāṇo divaspatiḥ /
MPur, 127, 13.1 ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai /
MPur, 127, 16.2 sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca //
MPur, 127, 17.1 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai /
MPur, 132, 7.2 dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha //
MPur, 150, 27.2 samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram //
MPur, 150, 44.2 bhrāmayāmāsa vegena pracittamiva sambhramaḥ //
MPur, 150, 45.2 vegena bhrāmayāmāsa samutkṛṣya mahītalāt //
MPur, 153, 49.1 bhrāmayāmāsa vegena hyatīva ca gajāsuram /
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 40.2 arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave //
ViPur, 1, 12, 25.2 mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ //
ViPur, 2, 9, 2.1 eṣa bhramanbhrāmayati candrādityādikāngrahān /
ViPur, 2, 12, 26.2 sarve dhruve nibaddhāste bhramanto bhrāmayanti tam //
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 3, 18, 19.2 rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe //
ViPur, 5, 5, 12.2 gopucchaṃ bhrāmya hastena bāladoṣamapākarot //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
ViPur, 5, 20, 63.1 bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
Yājñavalkyasmṛti
YāSmṛ, 3, 182.2 rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau //
Śatakatraya
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
Amaraughaśāsana
AmarŚās, 1, 78.1 kandadaṇḍena coddaṇḍair bhrāmitā yā bhujaṅginī //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 10.1 paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ //
BhāgPur, 3, 2, 10.2 bhrāmyate dhīr na tadvākyair ātmany uptātmano harau //
BhāgPur, 3, 18, 16.1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ /
Bhāratamañjarī
BhāMañj, 1, 790.2 vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam //
BhāMañj, 10, 69.2 bhrāmayāmāsa yenābhūdghoro gharagharāravaḥ //
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
Garuḍapurāṇa
GarPur, 1, 8, 5.2 pūrvamadhyamanābhibhyāmathaṃ sūtraṃ tu bhrāmayet //
GarPur, 1, 8, 6.1 antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara /
GarPur, 1, 8, 6.2 anena nābhisūtrasya karṇikāṃ bhrāmayecchiva //
GarPur, 1, 11, 32.1 savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ /
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 48, 32.2 vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu //
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
Kathāsaritsāgara
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 5, 1, 52.2 bhrāmayāmāsa paṭahaṃ kṛtaśravaṇakautukam //
Kṛṣiparāśara
KṛṣiPar, 1, 101.2 bhrāmayeyurvṛṣaṃ mukhyaṃ grāme govighnaśāntaye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
Rasaratnasamuccaya
RRS, 5, 87.0 bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //
Rasendracintāmaṇi
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 7, 88.1 bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /
RCint, 8, 37.1 mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
Rasārṇava
RArṇ, 6, 45.1 bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /
Ānandakanda
ĀK, 1, 7, 91.2 bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ //
Āryāsaptaśatī
Āsapt, 2, 123.1 ujjāgaritabhrāmitadanturadalaruddhamadhukaraprakare /
Śukasaptati
Śusa, 18, 2.5 sarṣapān gale baddhvā bhrāmito rājakulātsa kathaṃ mucyate /
Dhanurveda
DhanV, 1, 155.0 hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 53.1 amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 41.1 tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum /
Haribhaktivilāsa
HBhVil, 3, 284.3 kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.1 natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 79.1 divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.2 divyavarṣasahasraṃ tu bhrāmitāste tayā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.2 bhrāmayantī diśaḥ sarvā raveṇa mahatā purā //
SkPur (Rkh), Revākhaṇḍa, 15, 30.2 alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ //