Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
Buddhacarita
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
Lalitavistara
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
Mahābhārata
MBh, 1, 13, 13.1 vīraṇastambake lagnāḥ sarvataḥ paribhakṣite /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 7, 159, 41.2 kumbheṣu līnāḥ suṣupur gajānāṃ kuceṣu lagnā iva kāminīnām //
MBh, 8, 17, 10.2 viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ //
MBh, 9, 38, 8.3 muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā //
MBh, 9, 38, 11.1 mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 12, 264, 15.1 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā /
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 327, 105.2 lagnagarbhā vimucyeta garbhiṇī janayet sutam /
MBh, 13, 50, 19.2 lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiścitrair ivāvṛtam //
Manusmṛti
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet //
Rāmāyaṇa
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 23, 16.1 śareṇa hṛdi lagnena gātrasaṃsparśane tava /
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Saundarānanda
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
Amaruśataka
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 8.1 tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau /
AHS, Cikitsitasthāna, 15, 110.2 markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet //
AHS, Utt., 18, 51.2 śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 58.2 lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ //
BKŚS, 10, 165.1 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī /
Daśakumāracarita
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
Divyāvadāna
Divyāv, 19, 332.1 so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
KumSaṃ, 7, 89.1 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.1 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ /
Kūrmapurāṇa
KūPur, 2, 13, 27.2 dantavad dantalagneṣu jihvāsparśe 'śucirbhavet //
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
Matsyapurāṇa
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 154, 93.1 gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Yājñavalkyasmṛti
YāSmṛ, 2, 303.1 mṛtāṅgalagnavikretur guros tāḍayitus tathā /
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 11, 1, 22.2 uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ //
Bhāratamañjarī
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 1262.1 tatraikasmin atha snāto jānulagnaṃ mahābalam /
BhāMañj, 5, 51.2 śayyopadhānalagnāṃsamapaśyacca suyodhanam //
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 10, 44.2 mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam //
Garuḍapurāṇa
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
Gītagovinda
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 1, 30.1 padmāpayodharataṭīparirambhalagnakāśmīramudritam uraḥ madhusūdanasya /
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
Hitopadeśa
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Kathāsaritsāgara
KSS, 1, 3, 62.1 sevyamānāmavirataṃ candrakāntyāṅgalagnayā /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 3, 3, 73.1 sa manobhavabhallyeva sadyo hṛdayalagnayā /
KSS, 3, 4, 14.1 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
KSS, 5, 2, 106.2 asthilagnānalajvālālolayā nijajihvayā //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
Rasahṛdayatantra
RHT, 5, 25.1 ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
Rasamañjarī
RMañj, 2, 29.2 sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /
RMañj, 2, 45.2 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //
Rasaprakāśasudhākara
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 11, 25.1 vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ /
RPSudh, 11, 66.1 svāṃgaśītaṃ samuttārya ūrdhvalagnaṃ tu grāhayet /
RPSudh, 11, 117.1 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
Rasaratnasamuccaya
RRS, 4, 34.3 kṣetratoyabhavā doṣā ratneṣu na laganti te //
RRS, 8, 31.1 raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
Rasaratnākara
RRĀ, R.kh., 4, 3.1 ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 4, 27.1 ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, Ras.kh., 3, 69.1 sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, V.kh., 8, 102.2 tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 8, 117.2 ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //
RRĀ, V.kh., 11, 25.0 ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //
RRĀ, V.kh., 13, 41.0 ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //
RRĀ, V.kh., 15, 72.2 taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 16, 114.1 ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /
RRĀ, V.kh., 20, 24.2 ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //
Rasendracintāmaṇi
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
RCint, 8, 147.2 saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //
Rasendracūḍāmaṇi
RCūM, 4, 33.1 rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 5, 75.2 pidhānalagnadhūmo 'sau galitvā nipatedrase //
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
Rasendrasārasaṃgraha
RSS, 1, 72.1 sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet /
Rasādhyāya
RAdhy, 1, 63.2 ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //
RAdhy, 1, 133.2 bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 389.1 sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 137.2, 4.0 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 253.2, 3.0 evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam //
RAdhyṬ zu RAdhy, 403.2, 2.0 tāvatā ca tālakasatvaṃ proḍḍīya kumpakaṃṭhe lagati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Ānandakanda
ĀK, 1, 4, 42.2 ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet //
ĀK, 1, 23, 214.1 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet /
ĀK, 1, 23, 238.2 ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham //
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 49.2 lagettailaprataptaṃ tatsvarṇamudgirati dhruvam //
ĀK, 1, 26, 62.2 prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //
ĀK, 1, 26, 74.1 pidhānalagnadhūmo'sau galitvā nipatedrase /
ĀK, 2, 1, 70.1 ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /
ĀK, 2, 1, 86.2 ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //
Āryāsaptaśatī
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 279.1 dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 430.1 mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ /
Āsapt, 2, 486.1 lagnāsi kṛṣṇavartmani susnigdhe varti hanta dagdhāsi /
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Āsapt, 2, 491.1 lagnaṃ jaghane tasyāḥ śuṣyati nakhalakṣma mānasaṃ ca mama /
Āsapt, 2, 614.1 stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 19, 2.9 tataḥ svacchandā pṛṣṭhalagnā tatra praviṣṭā /
Śusa, 23, 42.6 tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam /
Śyainikaśāstra
Śyainikaśāstra, 6, 54.1 kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 13.1 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚdhSaṃh, 2, 12, 124.2 yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.2 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.1 svāṅgaśītaṃ sphoṭayitvā ūrdhvalagnaṃ baliṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Agastīyaratnaparīkṣā
AgRPar, 1, 29.4 kṣetratoyabhavā doṣā ratneṣu na laganti te //
Bhāvaprakāśa
BhPr, 7, 3, 203.1 tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /
Caurapañcaśikā
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Haribhaktivilāsa
HBhVil, 4, 136.2 nāsālagnena culukodakenaivāghamarṣaṇam //
HBhVil, 4, 168.2 śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā /
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 51.3 yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam //
HYP, Dvitīya upadeśaḥ, 61.1 yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam /
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi vā nāde lagati prathamaṃ manaḥ /
Kokilasaṃdeśa
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 3.0 ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 34.2 pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate //
Rasakāmadhenu
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 76.4 bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Rasasaṃketakalikā
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
Rasataraṅgiṇī
RTar, 2, 57.2 yadā tāre na lagati tannirutthamihocyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 177, 5.1 yāvanto bhūtikaṇikā gātre lagnāḥ śivālaye /
Sātvatatantra
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /
Uḍḍāmareśvaratantra
UḍḍT, 2, 16.2 prasvinne ca tato gātre lagnās tasmiṃs tu sarṣapāḥ //
UḍḍT, 8, 13.4 rocanayā kuṅkumena saha yadā tilakaṃ kriyate tadā sā strī pṛṣṭhalagnā bhramati /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //