Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 10, 137.1 mamābhiprāyam ūhitvā lajjamāneva sābravīt /
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 81.1 kathaṃcit pratyabhijñāya lajjiteneva tena sā /
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 143.2 lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ //
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 20, 400.1 lajjamāne nate tasmin sthite 'sādhāvadhomukhe /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
BKŚS, 23, 3.2 yuvānam api vainītyāllajjitasthaviraṃ naram //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //